Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 15
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना सप्तपदा शक्वरी सूक्तम् - शत्रुनिवारण सूक्त

    श्वन्वतीरप्स॒रसो॑ रूपका उ॒तार्बु॑दे। अ॑न्तःपा॒त्रे रेरि॑हतीं रि॒शां दु॑र्णिहितै॒षिणी॑म्। सर्वा॒स्ता अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥

    स्वर सहित पद पाठ

    श्व᳡न्ऽवती: । अ॒प्स॒रस॑: । रूप॑का: । उ॒त । अ॒र्बु॒दे॒ । अ॒न्त॒:ऽपा॒त्रे । रेरि॑हतीम् । रि॒शाम् । दु॒र्नि॒हि॒त॒ऽए॒ष‍िणी॑म् । सर्वा॑: । ता: । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.१५॥


    स्वर रहित मन्त्र

    श्वन्वतीरप्सरसो रूपका उतार्बुदे। अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम्। सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥

    स्वर रहित पद पाठ

    श्वन्ऽवती: । अप्सरस: । रूपका: । उत । अर्बुदे । अन्त:ऽपात्रे । रेरिहतीम् । रिशाम् । दुर्निहितऽएष‍िणीम् । सर्वा: । ता: । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.१५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 15

    पदार्थ -

    १. (श्वन्वती:) = [शुना क्रीडार्थेन सारमेयेण सहिताः] कुत्तों को साथ लेकर घूमनेवाली (अप्सरस:) = गन्धर्व स्त्रियों को, (उत) = और (रूपका:) = मायावश नाना रूप धारण करनेवाली सेनाओं को, हे अर्बुदे-शत्रुसंहारक सेनापते! त्वम्-तू सर्वाः ता:-उन सबको अमित्रेभ्यः दुशे कुरू-शत्रुओं को दिखा तथा पात्रे अन्तः रेरिहतीम्-पात्र के अन्दर फिर-फिर चाटती हुई दुर्निहित एषिणीम्-बुरी तरह से फेंके हुए को चाहती हुई रिशाम्-हिंसक सेना को, च-और उदारान्-उत्कृष्ट शस्त्र प्रयोगों को प्रदर्शय-शत्रुओं के लिए दिखलानेवाला बन।

    भावार्थ -

    शत्रुओं के लिए विविध 'हिंसक, भक्षक व रूपक' सेनाओं को तथा उत्कृष्ट शस्त्र-प्रयोगों को दिखलाया जाए, जिससे वे युद्ध से भयभीत हो उठे।

    इस भाष्य को एडिट करें
    Top