अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 1
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा विराट्शक्वरी
सूक्तम् - शत्रुनिवारण सूक्त
ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्याणि च। अ॒सीन्प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि। सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥
स्वर सहित पद पाठये । बा॒हव॑: । या: । इष॑व: । धन्व॑नाम् । वी॒र्या᳡णि । च॒ । अ॒सीन् । प॒र॒शून् । आयु॑धम् । चि॒त्त॒ऽआ॒कू॒तम् । च॒ । यत् । हृ॒दि । सर्व॑म् । तत् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.१॥
स्वर रहित मन्त्र
ये बाहवो या इषवो धन्वनां वीर्याणि च। असीन्परशूनायुधं चित्ताकूतं च यद्धृदि। सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥
स्वर रहित पद पाठये । बाहव: । या: । इषव: । धन्वनाम् । वीर्याणि । च । असीन् । परशून् । आयुधम् । चित्तऽआकूतम् । च । यत् । हृदि । सर्वम् । तत् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 1
विषय - उदार प्रदर्शन से शत्रुओं का भयभीत हो जाना
पदार्थ -
१. (ये बाहवः) = हमारे योद्धओं को जो भुजाएँ हैं-आयुधग्राही हाथ हैं, (याः इषवः) = जो बाण हैं, (च) = और (धन्वनां वीर्याणि) = धनुर्धारियों के बल हैं, उन सबको तथा (असीन्) = तलवारों को, (परशून्) = कुल्हाड़ों को, (आयुधम्) = शस्त्रों को (च) = और (हृदि) = हृदय में (यत्) = जो (चित्ताकूतम्) = चित्त से किया जाता हुआ शत्रुमारण संकल्प है, हे (अर्बुदे) = शत्रुसंहारक सेनापते! (त्वम्) = तू (तत् सर्वम्) = उन बाहु आदि को तथा सब आयुधों को (अमित्रेभ्यः) = शत्रुओं के लिए (दृशे कुरु) = दिखलाने के लिए कर, जिससे कि इन युद्ध-प्रकरणों को देखकर शत्रुओं के मनों में भीति का उद्भव हो, (च) = तथा हे अर्बुदे! तू शत्रुओं के लिए (उदारान् प्रदर्शय) = विशाल आयोजनाओं को दिखला। इन विशाल आयोजनाओं को देखकर वे भयभीत हो उठे। उनमें युद्ध का उत्साह रहे ही नहीं।
भावार्थ -
शत्रु हमारे योद्धओं, अस्त्र-शस्त्रों व विशाल आयोजनाओं को देखकर भयभीत हो जाए और युद्ध के उत्साह को छोड़ बैठे।
इस भाष्य को एडिट करें