अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 13
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
मुह्य॑न्त्वेषां बा॒हव॑श्चित्ताकू॒तं च॒ यद्धृ॒दि। मैषा॒मुच्छे॑षि॒ किं च॒न र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठमुह्य॑न्तु । ए॒षा॒म् । बा॒हव॑: । चि॒त्त॒ऽआ॒कू॒तम् । च॒ । यत् । हृ॒दि । मा । ए॒षा॒म् । उत् । शे॒षि॒ । किम् । च॒न । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.१३॥
स्वर रहित मन्त्र
मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि। मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥
स्वर रहित पद पाठमुह्यन्तु । एषाम् । बाहव: । चित्तऽआकूतम् । च । यत् । हृदि । मा । एषाम् । उत् । शेषि । किम् । चन । रदिते । अर्बुदे । तव ॥११.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 13
विषय - भुजाओं व चित्तों की मूढ़ता
पदार्थ -
१. हे (अर्बुदे) = शत्रुसंहारक सेनापते ! (तव रदिते) = तेरा आक्रमण होनेपर (एषाम्) इन शत्रुओं की (बाहव:) = भुजाएँ विष के आवेश के कारण (मुहान्तु) = मूढ-अपने व्यापार में असमर्थ हो जाएँ, (च) = और इन शत्रुओं के (हृदि) = हृदय में और (यत्) = जो (चित्ताकूतम्) = चित्त में सङ्कल्प हैं, वह भी मूढ़ व विस्मृत हो जाए। (एषाम्) इन शत्रुओं का (किंचन) = कुछ भी रथ, तुरग, हस्ति आदि लक्षण बल[सैन्य] (मा उच्छेषि) = मत अवशिष्ट हो।
भावार्थ -
हे सेनापते! तू शत्रुओं की भुजाओं व चित्तों को मूढ़ बना दे। शत्रुओं का सब सैन्य तेरे द्वारा समाप्त कर दिया जाए।
इस भाष्य को एडिट करें