Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 12
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - सविता देवता छन्दः - भूरिक् बृहती, स्वरः - मध्यमः
    1

    ए॒तं ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑। तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व॥१२॥

    स्वर सहित पद पाठ

    ए॒तम्। ते॒। दे॒व॒। स॒वि॒तः॒। य॒ज्ञम्। प्र। आ॒हुः॒। बृह॒स्पत॑ये। ब्र॒ह्मणे॑। तेन॑। य॒ज्ञम्। अ॒व॒। तेन॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। तेन॑। माम्। अ॒व॒ ॥१२॥


    स्वर रहित मन्त्र

    एतन्ते देव सवितर्यज्ञम्प्राहुर्बृहस्पतये ब्रह्मणे । तेन यज्ञमव तेन यज्ञपतिं तेन मामव ॥


    स्वर रहित पद पाठ

    एतम्। ते। देव। सवितः। यज्ञम्। प्र। आहुः। बृहस्पतये। ब्रह्मणे। तेन। यज्ञम्। अव। तेन। यज्ञपतिमिति यज्ञऽपतिम्। तेन। माम्। अव॥१२॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 12
    Acknowledgment

    भावार्थ -

    हे ( देव सवितः ) सर्वोत्पादक, सर्वप्रेरक ( देव ) प्रकाशक, सर्वप्रद परमेश्वर (ते) तेरे उपरोक्त ( यज्ञम् ) यज्ञ का ( प्राहुः ) विद्वान् लोग नाना प्रकार से वर्णन करते हैं। यह यज्ञ (बृहस्पतये ) बृहती वेदवाणी के पालक ( ब्रह्मणे ) ब्रह्म अर्थात् वेदज्ञान के ज्ञाता विद्वान् के लिये है । (तेन ) उस ही महान् यज्ञ के द्वारा ( यज्ञम् ) मेरे इस यज्ञ की ( अव ) रक्षा कर । ( तेन ) उस महान् यज्ञ द्वारा ( यज्ञपतिम् अव ) यज्ञ के परिपालक स्वामी की भी रक्षा कर । ( तेन माम् अव ) और उससे मेरी भी रक्षा कर ॥ शत० १।७ । ४ । २१ ॥ 
    एते वै यज्ञमवन्ति ये ब्राह्मणाः शुश्रुवांसोऽनूचानाः एते ह्येनं तन्वते, एनं जनयन्ति ॥ शत० १।८ । १ । २८ ॥ विद्वान् ब्राह्मण इस यज्ञ का सम्पादन करते हैं।
     

    ऋषि | देवता | छन्द | स्वर -

    परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः 
    बृहस्पतिराङ्गिरस ऋषिः । विश्वेदेवाः सविता वा देवता । भुरिग् बृहती । मध्यमः ॥

    इस भाष्य को एडिट करें
    Top