Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 15
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अग्नीषोमौ देवते छन्दः - ब्राह्मी बृहती,निचृत् अतिजगती, स्वरः - मध्यमः, निषाद
    0

    अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि। इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि॥१५॥

    स्वर सहित पद पाठ

    अ॒ग्नीषोम॑योः। उज्जि॑ति॒मित्युत्ऽजि॑तिम्। अनु॑। उत्। जे॒ष॒म्। वाज॑स्य। मा॒ प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। प्र। ऊ॒हा॒मि॒। अ॒ग्नीषोमौ॑। तम्। अप॑। नु॒द॒ता॒म्। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। वाज॑स्य। ए॒न॒म्। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। अप॑। ऊ॒हा॒मि। इ॒न्द्रा॒ग्न्योः। उज्जि॑ति॒मित्युत्ऽजि॑तिम्। अनु॑। उत्। जे॒ष॒म्। वाज॑स्य। मा। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। प्र। ऊ॒हा॒मि॒। इ॒न्द्रा॒ग्नीऽइती॑न्द्रा॒ग्नी। तम्। अप॑। नु॒द॒ता॒म्। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। वाज॑स्य। ए॒न॒म्। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। अप॑। ऊ॒हा॒मि॒ ॥१५॥


    स्वर रहित मन्त्र

    अग्नीषोमयोरुज्जितिमनूज्जेषँ वाजस्य मा प्रसवेन प्रोहामि । अग्नीषोमौ तमपनुदताँ यो ऽस्मान्द्वेष्टि यञ्च वयन्द्विष्मो वाजस्यैनं प्रसवेनापोहामि । इन्द्राग्न्योरुज्जितिमनूज्जेषँ वाजस्य मा प्रसवेन प्रोहामि । इन्द्राग्नी तमप नुदताँ योस्मान्द्वेष्टि यञ्च वयन्द्विष्मो वाजस्यैनम्प्रसवेनापोहामि ॥


    स्वर रहित पद पाठ

    अग्नीषोमयोः। उज्जितिमित्युत्ऽजितिम्। अनु। उत्। जेषम्। वाजस्य। मा प्रसवेनेति प्रऽसवेन। प्र। ऊहामि। अग्नीषोमौ। तम्। अप। नुदताम्। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। वाजस्य। एनम्। प्रसवेनेति प्रऽसवेन। अप। ऊहामि। इन्द्राग्न्योः। उज्जितिमित्युत्ऽजितिम्। अनु। उत्। जेषम्। वाजस्य। मा। प्रसवेनेति प्रऽसवेन। प्र। ऊहामि। इन्द्राग्नीऽइतीन्द्राग्नी। तम्। अप। नुदताम्। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। वाजस्य। एनम्। प्रसवेनेति प्रऽसवेन। अप। ऊहामि॥१५॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 15
    Acknowledgment

    भावार्थ -

     ( अग्निषोमयोः ) अग्नि, शत्रुसंतापक, अग्रणी, सेनापति और सोम और चन्द्र के समान शान्तियुक्त, आह्लादकारी या सर्वप्रेरक आज्ञापक राजा दोनों के ( उत्-जितिम् ) उत्तम विजय के (अनु ) साथ मैं भी ( उत् जेषम् ) उत्तम विजय लाभ करूं । मैं ( माम् ) अपने को ( वाजस्य ) युद्धोपयोगी ( प्रसवेन )उत्कृष्ट सामग्रीयुक्त ऐश्वर्य से ( प्र ऊहामि) और आगे बढ़ाऊं । ( अग्नीषोमौ) पूर्वोक्त अग्नि और सोम ( तम् अपनुदताम् ) उसको दूर मार भगावें ( यः अस्मान् ) जो हमसे (द्वेष्टि ) द्वेष करता है और हमसे प्रेम का व्यवहार नहीं करता। और (यं च ) जिसको ( वयम् ) हम ( द्विष्मः ) द्वेष करते हैं । ( वाजस्य प्रसवेन ) युद्ध के सेना बल के उपयोग ऐश्वर्य से ही मैं उस शत्रु को ( अप ऊहामि ) दूर फेंक दूं, उखाड़ दूं । इसी प्रकार ( इन्द्राग्न्योः ) इन्द्र और अग्नि, वायु और विद्युत् के समान कंपा देने और जड़मूल से पर्वतों को उखाड़ देने वाले, बलवान् अस्त्रों और अस्त्रज्ञों के ( उज्जितिम् अनु ) उत्कर्ष के साथ साथ मैं राजा ( उत् जेषम् ) उत्कृष्ट विजय लाभ करूं । ( वाजस्य प्रसवेन मा प्रोहामि ) युद्ध के उपयोगी सेनाबल के ऐश्वर्य से मैं अपने को आगे बढ़ाऊं । ( इन्द्राग्नी तम् अप नुदताम् ) पूर्वोक्त इन्द्र और अग्नि उसको दूर मार भगावें । ( यः अस्मान् द्वेष्टि यं च वयं द्विष्मः ) जो हमसे द्वेष करे और जिससे हम द्वेष करें। ( एनम् ) उस दुष्ट शत्रु को युद्ध के योग्य ( वाजस्य प्रसवेन ) बल, वीर्य, उत्तम २ अस्त्र साधन से ( अप ऊहामि ) मैं दूर भगा दूं ।

    ऋषि | देवता | छन्द | स्वर -

    परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः )
    अग्नीषोमौ, इन्द्राग्नी च देवताः । ( १ ) ब्राह्मी बृहती । मध्यमः । (२) अतिजगती । निषादः ।

    इस भाष्य को एडिट करें
    Top