Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 22
    ऋषिः - वामदेव ऋषिः देवता - इन्द्रो देवता छन्दः - विराट् त्रिष्टुप्, स्वरः - धैवतः
    0

    सं ब॒र्हिर॑ङ्क्ता ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भिः॒ सम्म॒रुद्भिः। समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑॥२२॥

    स्वर सहित पद पाठ

    सम्। ब॒र्हिः। अ॒ङ्क्ता॒म्। ह॒विषा॑। घृ॒तेन॑। सम्। आ॒दि॒त्यैः। वसु॑भि॒रिति॒ वसु॑ऽभिः। सम्। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑। सम्। इन्द्रः॑। वि॒श्वदे॑वेभि॒रिति॑ वि॒श्वऽदे॑वेभिः। अ॒ङ्क्ता॒म्। दि॒व्यम्। नभः॑। ग॒च्छ॒तु॒। यत्। स्वाहा॑ ॥२२॥


    स्वर रहित मन्त्र

    सम्बर्हिरङ्क्ताँ हविषा घृतेन समादित्यैर्वसुभिः सम्मरुद्भिः । समिन्द्रो विश्वदेवेभिरङ्क्तान्दिव्यन्नभो गच्छतु यत्स्वाहा ॥


    स्वर रहित पद पाठ

    सम्। बर्हिः। अङ्क्ताम्। हविषा। घृतेन। सम्। आदित्यैः। वसुभिरिति वसुऽभिः। सम्। मरुद्भिरिति मरुत्ऽभिः। सम्। इन्द्रः। विश्वदेवेभिरिति विश्वऽदेवेभिः। अङ्क्ताम्। दिव्यम्। नभः। गच्छतु। यत्। स्वाहा॥२२॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 22
    Acknowledgment

    भावार्थ -

     ( बर्हिः ) यह महान् अन्तरिक्ष ( घृतेन ) घृत के साथ और ( हविषा ) हवि, होम करने योग्य चरु के साथ (सम् अक्ताम्) संयोग करे । ( आदित्यैः ) आदित्य की किरणों से ( वसुभिः ) अग्नि, वायु आदि आठ जीवन संचारक तत्वों से और ( मरुद्भिः ) वायुओं, प्राणों से भी ( सम् अक्ताम् ) भली प्रकार युक्त हो । ( इन्द्रः ) ऐश्वर्यवान् आत्मा और परमेश्वर ( विश्वदेवेभिः ) समस्त इन्द्रियों और समस्त दिव्य पदार्थों से ( सम् अक्ताम् ) संयुक्त हो । ( यत् ) जब २ ( स्वाहा ) उत्तम आहुति हो तब २ ( दिव्यं नभः ) दिव्य जल ( गच्छतु ) बहे। 
    राष्ट्रपक्ष में -- ( इन्द्रः ) ऐश्वर्यवान् राजा ( बर्हि: ) बढ़ने वाले राष्ट्र को ( घृतेन ) तेजोमय, प्रदीप्त, दोषरहित अन्न से संयुक्त करे ! उसको आदित्य, वसु मरुत्, अर्थात् वैश्यों, वसु=बसने हारे जीवों और मारणकर्मा तीव्र योद्धाओं से सुसज्जित करे। इस राष्ट्र को (यत्) जब ( विश्वदेवेभिः ) सब विद्वान् अधिकारियों से युक्त करे तब ( दिव्यं नभः गच्छतु ) दिव्य परस्पर संगठन, संयमन या व्यवस्था को राष्ट्र प्राप्त हो । ( सु आहा ) वह राष्ट्र उत्तम कहे जाने योग्य है । शत० १ । ९ । २ । २३ ॥ 
     

    ऋषि | देवता | छन्द | स्वर -

    परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः ।
    लिंगोक्ता । इन्द्रो वा देवता । विराट् त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top