Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 28
    ऋषिः - वामदेव ऋषिः देवता - अग्निर्देवता छन्दः - भूरिक् उष्णिक्, स्वरः - ऋषभः
    2

    अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधी॒दम॒हं यऽए॒वाऽस्मि॒ सोऽस्मि॥२८॥

    स्वर सहित पद पाठ

    अग्ने॑। व्र॒त॒प॒त॒ऽइति॑ व्रतऽपते। व्र॒तम्। अ॒चा॒रि॒ष॒म्। तत्। अ॒श॒क॒म्। तत्। मे॒। अ॒रा॒धि॒। इ॒दम्। अ॒हम्। यः। ए॒व। अस्मि॑। सः। अ॒स्मि॒ ॥२८॥


    स्वर रहित मन्त्र

    अग्ने व्रतपते व्रतमचारिषंन्तदशकंन्तन्मेराधीदमहँयऽएवास्मि सोस्मि ॥


    स्वर रहित पद पाठ

    अग्ने। व्रतपतऽइति व्रतऽपते। व्रतम्। अचारिषम्। तत्। अशकम्। तत्त्। मे। अराधि। इदम्। अहम्। यः। एव। अस्मि। सः। अस्मि॥२८॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 28
    Acknowledgment

    भावार्थ -

    -हे ( अग्ने ) अग्ने परमेश्वर ! हे ( व्रतपते ) व्रतों के पालक परमेश्वर ! आचार्य ! मैंने ( व्रतम् ) व्रत को ( अचारिषम् ) पालन किया ( तत् अशकम् ) उस व्रत का पालन करने में मैं समर्थ हुआ ! (मे ) मेरा ( तत् ) वही व्रत ( अराधि ) सिद्ध हुआ | ( इदम् अहम् ) मैं साक्षात् ( य एव अस्मि ) जो भी अब बन गया हूं ( सः अस्मि ) वही यथार्थ शक्ति रूप आत्मा मैं हूं । इस मन्त्र से व्रत विसर्जन करते हैं ॥ शत० १ । ७ । ३ । २३ ॥

    ऋषि | देवता | छन्द | स्वर -

    परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः )
    अग्निदेवता । भुरिक् उष्णिक् | ऋषभः ॥

    इस भाष्य को एडिट करें
    Top