Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 24
    ऋषिः - वामदेव ऋषिः देवता - त्वष्टा देवता छन्दः - विराट् त्रिष्टुप्, स्वरः - धैवतः
    1

    सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सꣳ शि॒वेन॑। त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम्॥२४॥

    स्वर सहित पद पाठ

    सम्। वर्च॑सा। पय॑सा। सम्। त॒नूभिः॑। अग॑न्महि। मन॑सा। सम्। शि॒वेन॑। त्वष्टा॑। सु॒दत्र॒ इति॑ सु॒ऽदत्रः॑। वि। द॒धा॒तु॒। रायः॑। अनु॑। मा॒र्ष्टु॒। त॒न्वः᳕। यत्। विलि॑ष्ट॒मिति॒ विऽलि॑ष्टम् ॥२४॥


    स्वर रहित मन्त्र

    सँवर्चसा पयसा सन्तनूभिरगन्महि मनसा सँ शिवेन । त्वष्टा सुदत्रो विदधातु रायोनुमार्ष्टु तन्वो यद्विलिष्टम् ॥


    स्वर रहित पद पाठ

    सम्। वर्चसा। पयसा। सम्। तनूभिः। अगन्महि। मनसा। सम्। शिवेन। त्वष्टा। सुदत्र इति सुऽदत्रः। वि। दधातु। रायः। अनु। मार्ष्टु। तन्वः। यत्। विलिष्टमिति विऽलिष्टम्॥२४॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 24
    Acknowledgment

    भावार्थ -

     हम लोग ( वर्चसा ) तेन ( पयसा ) पुष्टि, ( तनुभिः ) दृढशरीरों और ( शिवेन मनसा ) कल्याणकारी शुद्ध चित्त या मनन शक्ति से ( सम् ३ अगन्महि ) भली प्रकार संयुक्त रहें । ( सुदत्रः ) उत्तन २ पदार्थों का दाता (त्वष्टा) सर्वोत्पादक परमेश्वर हमें (रायः ) समस्त ऐश्वर्य ( विदधातु ) प्रदान करे और ( तन्वः ) हमारे शरीर में ( यत् ) जो कुछ (विलिष्टम् ) विपरीत, अनिष्टजनक, प्राणोपघातक पदार्थ हों उसको (अनुमार्ष्टु ) शुद्ध करे, दूर करे || शत० १ । ९ । ३ । ६ ॥

    ऋषि | देवता | छन्द | स्वर -

    परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः )
    त्वष्टा देवता । बिष्ठ त्रिष्टुप् ।धैवतः॥

    इस भाष्य को एडिट करें
    Top