यजुर्वेद - अध्याय 2/ मन्त्र 10
ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः
देवता - इन्द्रो देवता
छन्दः - भूरिक् ब्राह्मी पङ्क्ति,
स्वरः - पञ्चमः
2
मयी॒दमिन्द्र॑ऽइन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम्। अ॒स्माक॑ꣳ सन्त्वा॒शिषः॑ स॒त्या नः॑ सन्त्वा॒शिष॒ऽउप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑॥१०॥
स्वर सहित पद पाठमयि॑। इ॒दम्। इन्द्रः॑। इ॒न्द्रि॒यम्। द॒धा॒तु। अ॒स्मान्। रायः॑। म॒घवा॒न॒ इति॑ म॒घऽवा॑नः। स॒च॒न्ता॒म्। अ॒स्माक॑म्। स॒न्तु॒। आ॒शिष॒ इत्या॒ऽशिषः॑। स॒त्याः। नः॒। स॒न्तु॒। आ॒शिष॒ इत्या॒ऽशिषः॑। उप॑हू॒तेत्युप॑ऽहूता। पृ॒थि॒वी। मा॒ता। उप॑। माम्। पृ॒थि॒वी। मा॒ता। ह्व॒य॒ता॒म्। अ॒ग्निः। आग्नी॑ध्रात्। स्वाहा॑ ॥१०॥
स्वर रहित मन्त्र
मयीदमिन्द्रऽइन्द्रियन्दधात्वस्मान्रायो मघवानः सचन्ताम् । अस्माकँ सन्त्वाशिषः सत्या नः सन्त्वाशिषः उपहूता पृथिवी मातोप माम्पृथिवी माता ह्वयतामग्निराग्नीध्रात्स्वाहा ॥
स्वर रहित पद पाठ
मयि। इदम्। इन्द्रः। इन्द्रियम्। दधातु। अस्मान्। रायः। मघवान इति मघऽवानः। सचन्ताम्। अस्माकम्। सन्तु। आशिष इत्याऽशिषः। सत्याः। नः। सन्तु। आशिष इत्याऽशिषः। उपहूतेत्युपऽहूता। पृथिवी। माता। उप। माम्। पृथिवी। माता। ह्वयताम्। अग्निः। आग्नीध्रात्। स्वाहा॥१०॥
विषय - आत्मबल, सत्य आशीर्वाद और ज्ञान की याचना ।
भावार्थ -
( इन्द्रः ) ऐश्वर्यवान् परमेश्वर ( मयि ) मुझमें (इदम्) शुद्ध, ज्ञानरूप, प्रत्यक्ष रूप से दृष्टिगोचर होने योग्य ( इन्द्रियम् ) तेज और इन्द्र व आत्मा के सामर्थ्य, आत्मबल को ( दधातु ) धारण करावे | ( अस्मान् ) हमें ( मघवानः ) अति अधिक सुवर्ण, विद्या और बल आदि धनों से पूर्ण ( रायः ) अनेक ऐश्वर्य ( सचन्ताम् ) प्राप्त हों । (अस्माकम् ) हमारी ( आशिषः ) सब कामनाएं और इच्छायें ( सत्याः सन्तु ) सत्य, सफल और धर्मयुक्त (सन्तु) हो । ( पृथिवी माता ) पृथिवी के समान विशाल अन्न- दात्री ( माता ) ज्ञानदात्री पालन करने वाली माता ( उपहूता ) स्वयं आदर से युक्त हो । और (पृथिवी माता ) यह विशाल सुखदात्री माता ( माम् ) मुझको (उपह्वयताम् ) उपदेश करे और उसके पश्चात् (अग्नीघ्रात् ) अग्नि ज्ञानोपदेशक आचार्य के स्थान या पद से ( अभिः ) ज्ञानी, उपदेष्टा मुझे ( स्वाहा ) उत्तम उपदेश करे ।
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता मूर्त्तिः पृथिव्यास्तु भ्राता स्वो मूर्तिरात्मनः ॥ मनु० ॥
शत० १।८।१ । ४०-४२ ॥
टिप्पणी -
१०- -एषा वा आशी। जीवेयं, प्रजा में स्यात्, श्रियं गच्छेयम् । शत० १। ८ । १ । ३६ ॥ मयीदमाशीः प्रतिगृह्णणाम् इति सर्वानु० । मयीदं नः सन्त्वाशिषः इति काण्व ० । इत्यतः परं ३१ तमो मन्त्रः पठ्यते । काण्व ०
ऋषि | देवता | छन्द | स्वर -
परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः )
इन्द्रो मघवा देवता । भुरिग् ब्राह्मी पंक्तिः । पञ्चमः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal