यजुर्वेद - अध्याय 2/ मन्त्र 3
ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः
देवता - अग्निः सर्वस्य
छन्दः - भूरिक् आर्ची त्रिष्टुप्,भूरिक् आर्ची पङ्क्ति,पङ्क्ति,
स्वरः - धैवतः, पञ्चम
0
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः। इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः॥३॥
स्वर सहित पद पाठग॒न्ध॒र्वः। त्वा॒। वि॒श्वाव॑सुः॒। वि॒श्व॑वसु॒रिति॑ वि॒श्वऽव॑सुः। परि॑। द॒धा॒तु॒। विश्व॑स्य। अरि॑ष्ट्यै। यज॑मानस्य। प॒रि॒धिरिति॑ परि॒ऽधिः। अ॒सि॒। अ॒ग्निः। इ॒डः। ई॒डि॒तः। इन्द्र॑स्य। बा॒हुः। अ॒सि॒। दक्षि॑णः। विश्व॑स्य। अरि॑ष्ट्यै। यज॑मानस्य। प॒रि॒धिरिति॑ परि॒ऽधिः। अ॒सि॒। अ॒ग्निः। इ॒डः। ई॒डि॒तः। मि॒त्रावरु॑णौ। त्वा॒। उ॒त्त॒र॒तः। परि॑। ध॒त्ता॒म्। ध्रु॒वेण॑। धर्म॑णा। विश्व॑स्य। अरि॑ष्ट्यै। यज॑मानस्य। प॒रि॒धिरिति॑ परि॒ऽधिः। अ॒सि॒। अ॒ग्निः। इ॒डः। ई॒डि॒तः ॥३॥
स्वर रहित मन्त्र
गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्नडऽईडितः । इन्द्रस्य बाहुरसि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडितः । मित्रावरुणौ त्वोत्तरतः परि धत्तान्धु्रवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिडऽईडितः ॥
स्वर रहित पद पाठ
गन्धर्वः। त्वा। विश्वावसुः। विश्ववसुरिति विश्वऽवसुः। परि। दधातु। विश्वस्य। अरिष्ट्यै। यजमानस्य। परिधिरिति परिऽधिः। असि। अग्निः। इडः। ईडितः। इन्द्रस्य। बाहुः। असि। दक्षिणः। विश्वस्य। अरिष्ट्यै। यजमानस्य। परिधिरिति परिऽधिः। असि। अग्निः। इडः। ईडितः। मित्रावरुणौ। त्वा। उत्तरतः। परि। धत्ताम्। ध्रुवेण। धर्मणा। विश्वस्य। अरिष्ट्यै। यजमानस्य। परिधिरिति परिऽधिः। असि। अग्निः। इडः। ईडितः॥३॥
विषय - तेजस्वी विद्वान्, मित्र, और वरुण और राजा के कर्त्तव्य।
भावार्थ -
-हे राष्ट्रमय यज्ञ ! ( त्वा) तुझको (गन्धर्वः) गौ अर्थात् पृथिवी के समान गौ, वाणी को धारण करने वाला ( विश्वावसुः ) समस्त विश्व को बसाने हारा या समस्त ऐश्वर्यो का स्वामी सूर्य के समान विद्वान्, ( विश्वस्य अरिष्टयै ) समस्त संसार के सुखों के लिये ( परि दधातु ) चारों ओर से तुझे पुष्ट करे, तेरी शक्ति की वृद्धि करे । हे विद्वन् ! सूर्य ! राजन् ! तू ( यजमानस्य ) यज्ञ करने हारे यज्ञपति की ( परिधिः ) चारों ओर से रक्षा और पोषण करने के कारण 'परिधि' ( असि ) है । हे विद्वन् ! तू (अग्निः) सूर्य के समान आगे मार्गप्रदर्शक और (इडः) स्तुति योग्य और (ईडितः) सब प्रजाओं द्वारा स्तुति किया गया है । तू ( इन्द्रस्य ) इन्द्र, ऐश्वर्यवान् राजा का भी ( विश्वस्य ) समस्त विश्व के (अरिष्टय़ै) कल्याण और रक्षा के लिये ( दक्षिण: बाहु: असि ) दायां, बलवान् बाहु अर्थात् सेनापति रूप में परम सहायक हैं ( यजमानस्य परिधिः असि) यजमान, राष्ट्ररक्षक राजा का तू रक्षक है। तू भी ( ईडितः अग्निः ) स्तुति योग्य सर्वलोक से आदर प्राप्त हो । हे राजन् ! ( मित्रावरुणौ ) मित्र और वरुण, मित्र, सबका स्नेही, हितैषी न्यायकर्त्ता और वरुण, दुष्टों का नाशक, दण्ड का अधिकारी दोनों (त्वा ) तेरी ( ध्रुवेण धर्मणा ) अपने ध्रुव, स्थिर, धर्म, कानून या धर्मशास्त्र द्वारा ( विश्वस्य अरिष्टयै) समस्त लोक के सुख के लिये(परिधत्ताम् ) रक्षा करें। (यजमानस्य परिधिरसि इत्यादि०) पूर्ववत् ॥ शत० १ । ३ । ७ । १–५ ।।
टिप्पणी -
३ ' अग्निरिड ईडितः इति ' काण्व० ॥
ऋषि | देवता | छन्द | स्वर -
परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः )
परिधयोऽग्निर्वा देवता । ( १) भुरिग् आर्ची त्रिष्टुप् । (२) आर्ची पंक्तिः। ( ३ ) पंक्तिः । ( २,३ ) पञ्चमः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal