Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 21/ मन्त्र 14
    ऋषिः - स्वस्त्यात्रेय ऋषिः देवता - विद्वांसो देवता छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    1

    इडा॑भिर॒ग्निरीड्यः॒ सोमो॑ दे॒वोऽअम॑र्त्यः।अ॒नु॒ष्टुप् छन्द॑ऽइन्द्रि॒यं पञ्चा॑वि॒गौर्वयो॑ दधुः॥१४॥

    स्वर सहित पद पाठ

    इडा॑भिः। अ॒ग्निः। ईड्यः॑। सोमः॑। दे॒वः। अम॑र्त्यः। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्य॑नुऽस्तुप्। छन्दः॑। इ॒न्द्रि॒यम्। पञ्चा॑वि॒रिति॒ पञ्च॑ऽअविः। गौः। वयः॑। द॒धुः॒ ॥१४ ॥


    स्वर रहित मन्त्र

    इडाभिरग्निरीड्यः सोमो देवो अमर्त्यः । अनुष्टुप्छन्द इन्द्रियम्पञ्चाविर्गौर्वयो दधुः ॥


    स्वर रहित पद पाठ

    इडाभिः। अग्निः। ईड्यः। सोमः। देवः। अमर्त्यः। अनुष्टुप्। अनुस्तुबित्यनुऽस्तुप्। छन्दः। इन्द्रियम्। पञ्चाविरिति पञ्चऽअविः। गौः। वयः। दधुः॥१४॥

    यजुर्वेद - अध्याय » 21; मन्त्र » 14
    Acknowledgment

    भावार्थ -
    ( इडाभिः) हवियों-अन्नों द्वारा ( ईड्यः ) पूजनीय अग्नि के समान और स्तुतियों द्वारा प्रशंसनीय ज्ञानवान् पुरुष और (अमर्त्यः) कभी नाश न होने वाला (देवः) देव, दिव्य गुणों से युक्त, तेजस्वी, (सोमः) सूर्य या वायु के समान प्राण देने वाला राजा, (अनुष्टुप् छन्दः) अनुष्टुप् छन्द, अर्थात् ३२ वर्ष तक इन्द्रियों और बलों का रक्षक ब्रह्मचारी और (पञ्चाविः गौः) अढ़ाई वर्ष का बैल अथवा पांचों इन्द्रियों का संयमी, पांच अनुचरों से सुरक्षित विद्वान् जिस प्रकार ( इन्द्रियम् ) प्राण बल, और (वयः) दीर्घजीवन को धारण करते हैं वैसे ही लोग राष्ट्र में ऐश्वर्य, वीर्य और जीवन को धारण करें । अनुष्टुप् छन्दः - द्वात्रिंशदक्षरा - नुष्टुप् । कौ० २६ । १ ॥ प्रजापतिर्वा अनुष्टुप् । तां० ४ । ८ । ९ ॥ पञ्चाविः गौः । सार्धद्विवर्षः । पण्मासः कालोऽविः ।

    ऋषि | देवता | छन्द | स्वर - विराडनुटुष्प् । गांधारः ॥

    इस भाष्य को एडिट करें
    Top