Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 21/ मन्त्र 23
    ऋषिः - स्वस्त्यात्रेय ऋषिः देवता - रुद्रा देवताः छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    1

    व॒स॒न्तेन॑ऽऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः।र॒थ॒न्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः॥२३॥

    स्वर सहित पद पाठ

    व॒स॒न्तेन॑। ऋ॒तुना॑। दे॒वाः। वस॑वः। त्रि॒वृतेति॑ त्रि॒ऽवृता॑। स्तु॒ताः। र॒थ॒न्त॒रेणेति॑ रथम्ऽत॒रेण॑। तेज॑सा। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒ ॥२३ ॥


    स्वर रहित मन्त्र

    वसन्तेनऽऋतुना देवा वस्ववस्त्रिवृता स्तुताः । रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः ॥


    स्वर रहित पद पाठ

    वसन्तेन। ऋतुना। देवाः। वसवः। त्रिवृतेति त्रिऽवृता। स्तुताः। रथन्तरेणेति रथम्ऽतरेण। तेजसा। हविः। इन्द्रे। वयः। दधुः॥२३॥

    यजुर्वेद - अध्याय » 21; मन्त्र » 23
    Acknowledgment

    भावार्थ -
    (वसवः देवाः) वसु नामक देव, विद्वान् पुरुष, (वसन्तेन ऋतुना त्रिवृता) बसन्त, त्रिवृत् स्तोम और (रथन्तरेण) रथन्तर साम और तेज, पराक्रम से (इन्द्रे) इन्द्र, राजा और राष्ट्र में (हविः बयः दधुः) अन्न बल और दीर्घजीवन को धारण करें करावें ।

    ऋषि | देवता | छन्द | स्वर - लिंगोक्ता देवताः । भुरिगनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top