Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 21/ मन्त्र 3
    ऋषिः - वामदेव ऋषिः देवता - अग्निवरुणौ देवते छन्दः - स्वराट् पङ्क्तिः स्वरः - पञ्चमः
    1

    त्वं नो॑ऽअग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडो॒ऽअव॑ यासिसीष्ठाः। यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥३॥

    स्वर सहित पद पाठ

    त्वम्। नः॒। अ॒ग्ने॒। वरु॑णस्य। वि॒द्वान्। दे॒वस्य॑। हेडः॑। अव॑। या॒सि॒सी॒ष्ठाः॒। यजि॑ष्ठः। वह्नि॑तम इति वह्नि॑ऽतमः। शोशु॑चानः। विश्वा॑। द्वेषा॑सि। प्र। मु॒मु॒ग्धि॒। अ॒स्मत्॥३ ॥


    स्वर रहित मन्त्र

    त्वन्नोऽअग्ने वरुणस्य विद्वान्देवस्य हेडोऽअवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत् ॥


    स्वर रहित पद पाठ

    त्वम्। नः। अग्ने। वरुणस्य। विद्वान्। देवस्य। हेडः। अव। यासिसीष्ठाः। यजिष्ठः। वह्नितम इति वह्निऽतमः। शोशुचानः। विश्वा। द्वेषासि। प्र। मुमुग्धि। अस्मत्॥३॥

    यजुर्वेद - अध्याय » 21; मन्त्र » 3
    Acknowledgment

    भावार्थ -
    हे (अग्ने) अग्रणी नेतः ! ज्ञानवन् ! विद्वन् (त्वम् ) तू (नः) हमारे बीच में (विद्वान् ) विद्यावान् है । अतः तू (वरुणस्य देवस्य ) समस्त शत्रुओं के नाशक एवं सर्वश्रेष्ठ, देव, विजयशील राजा के द्वारा (हेड :) प्राप्त अनादर एवं उसके प्रति हमसे हुए अनादर या अवज्ञा के भाव को या उसके कोप को (अब यासिसीष्ठाः) दूर कर । तू ही (यजिष्ठः) सबसे अधिक पूजा करने योग्य, ( वाह्नितमः) कार्यभार को वहन करने में सर्वोतम, नेता और (शोशुचानः) अग्नि के समान शुद्ध और अन्यों को शुद्ध करने हारा, ज्ञानदीप्ति से प्रकाशमान है । तू ( अस्मत् ) हमसे ( विश्वा द्वेषांसि ) समस्त प्रकार के द्वेषभावों को ( प्र मुमुग्धि) दूर कर ।

    ऋषि | देवता | छन्द | स्वर - वामदेव ऋषिः । अग्निर्वरुणश्च देवते । विराट् त्रिष्टुप् धैवतः ॥

    इस भाष्य को एडिट करें
    Top