Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 14
    ऋषिः - देववातभरतावृषी देवता - अग्निर्देवता छन्दः - निचृत् अनुष्टुप्, स्वरः - गान्धारः
    0

    अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआरो॒हाथा॑ नो वर्द्धया र॒यिम्॥१४॥

    स्वर सहित पद पाठ

    अ॒यम्। ते॒। योनिः॑। ऋ॒त्वियः॑। यतः॑। जा॒तः। अरो॑चथाः। तम्। जा॒नन्। अ॒ग्ने॒। आ। रो॒ह॒। अथ॑। नः॒। व॒र्द्ध॒य॒। र॒यिम् ॥१४॥


    स्वर रहित मन्त्र

    अयन्ते योनिरृत्वियो यतो जातो अरोचथाः । तञ्जानन्नग्नऽआरोहाथा नो वर्धया रयिम् ॥


    स्वर रहित पद पाठ

    अयम्। ते। योनिः। ऋत्वियः। यतः। जातः। अरोचथाः। तम्। जानन्। अग्ने। आ। रोह। अथ। नः। वर्द्धय। रयिम्॥१४॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 14
    Acknowledgment

    भावार्थ -

    हे अग्ने ! ( ते ) तेरा ( अयम् ) यह ( योनिः ) मूल आश्रय स्थान, ( ऋत्वियः ) ऋतुओं, राजकर्ताओं और सदस्यों में आश्रित है । ( यतः ) जहां से ( जातः ) तू सामर्थ्यवान् होकर ( अरोचथाः प्रकाशमान होता है । हे ( अग्ने ) अग्ने ! राजन् ! (तम् ) उस अपने मूलकारण को ( जानन् ) भली प्रकार जानता हुआ ही तू ( अरोहथा : ) ऊंचे पद सिंहासन पर आरूढ होता है । तू ( नः ) हमारे ( रयिम् ) ऐश्वर्य को ( वर्धय ) बढ़ा । 
    ऋतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य । वै० १ । १ । १३ ॥ ऋतवो वै विश्वेदेवाः । शत० ७ । १ ।१ । ४२ ॥ ऋतवः उपसदः शत० १० । २ । ५ । ७ ॥ ऋतव एते यदृतव्याः । श० ९ । ७ । सदस्या ऋतवोऽभवन् । तै० ३ | १२ | ९ | ४ || शत० । २ । ३ । ४ । १३ ॥
     

    ऋषि | देवता | छन्द | स्वर -

     देवश्रवोदेवरातौ भारतौ वा ऋषी । अग्निर्देवता । स्वराड् अनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top