Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 40
    ऋषिः - आसुरिर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् अनुष्टुप्, स्वरः - गान्धारः
    0

    अ॒यम॒ग्निः पु॒री॒ष्यो रयि॒मान् पु॑ष्टि॒वर्ध॑नः। अग्ने॑ पुरीष्या॒भि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व॥४०॥

    स्वर सहित पद पाठ

    अ॒यम्। अ॒ग्निः। पु॒री॒ष्यः᳖। र॒यि॒मानिति॑ रयि॒ऽमान्। पु॒ष्टि॒वर्ध॑न॒ इति॑ पुष्टि॒ऽवर्ध॑नः। अ॒ग्ने। पु॒री॒ष्य॒। अ॒भि। द्यु॒म्नम्। अ॒भि। सहः॑। आ। य॒च्छ॒स्व॒ ॥४०॥


    स्वर रहित मन्त्र

    अयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीष्याभि द्युम्नमभि सह आ यच्छस्व ॥


    स्वर रहित पद पाठ

    अयम्। अग्निः। पुरीष्यः। रयिमानिति रयिऽमान्। पुष्टिवर्धन इति पुष्टिऽवर्धनः। अग्ने। पुरीष्य। अभि। द्युम्नम्। अभि। सहः। आ। यच्छस्व॥४०॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 40
    Acknowledgment

    भावार्थ -

     ( अयम् ) यह (अग्निः) अग्रणी नेता पुरुष ( पुरीष्यः ) लक्ष्मी और ऐश्वर्य प्राप्त करने और प्रज्ञा को पुष्ट करने योग्य कर्मों का साधक इन्द्र या राजपद प्राप्त करने योग्य है, देवों या राजाओं, प्रजाओं के भी ऊपर वशकारी है और यह ( रयिमान् ) ऐश्वर्यवान् और ( पुष्टिवर्धनः ) प्रजा के बल और ज्ञान को बढ़ाने वाला है। हे (अग्ने) अग्ने राजन् ! हे ( पुरीष्य ) पुरीष्य ! इन्द्रासनयोग्य पुरुष ! ( द्युम्नं अभि सहः अभि आयच्छस्व ) धन और बल को हमें प्राप्त करा । 
    पुरीष्यः पुरीष्य इति वै तमाहुर्यः श्रियं गच्छति । समानं वै पुरीषं च करीषं च । श० २ । १ । १ । ७ ।। पुरीषम् इयं पृथिवी । श० । १२ । ५ । २ । ५ ॥ ऐन्द्रं हि पुरीषम् । श० ८ ।४ । ४ । ९ ।। आत्मा के पक्ष में- पुरीतत् पुरीष्यम् । श० ८ । ४ । ४ । ९ ॥ ईश्वर पक्ष में-- दिशः पुरीषम् । श० ८ । ७ । ४ । १७ ॥ सूर्यपक्ष में---नक्षत्राणि पुरीषम् ।श० ८। ७ ।४ । १४ ॥ शरीर के अग्निपक्ष में |--मांसं पुरीषम् । श० ८ । ७ । ४ । १७ ॥ जाठराग्नि पक्ष में -अन्नं पुरीषम् । श० ८ १ । ४ । ५ ॥ इत्यादि ॥ 

    ऋषि | देवता | छन्द | स्वर -

    आसुरिरादित्यश्च ऋषी । अग्निर्देवता । निचृदनुष्टुप् । गांधारः ॥

    इस भाष्य को एडिट करें
    Top