Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 44
    ऋषिः - प्रजापतिर्ऋषिः देवता - मरुतो देवताः छन्दः - गायत्री, स्वरः - षड्जः
    1

    प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः। क॒र॒म्भेण॑ स॒जोष॑सः॥४४॥

    स्वर सहित पद पाठ

    प्र॒घा॒सिन॒ इति॑ प्रऽघा॒सिनः॑। ह॒वाम॒हे॒। म॒रुतः॑। च॒। रि॒शाद॑सः। क॒र॒म्भेण॑। स॒जोष॑स॒ इति॑ स॒ऽजोष॑सः ॥४४॥


    स्वर रहित मन्त्र

    प्रघासिनो हवामहे मरुतश्च रिशादसः । करम्भेण सजोषसः ॥


    स्वर रहित पद पाठ

    प्रघासिन इति प्रऽघासिनः। हवामहे। मरुतः। च। रिशादसः। करम्भेण। सजोषस इति सऽजोषसः॥४४॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 44
    Acknowledgment

    भावार्थ -

    हम लोग ( प्रघासिनः ) उत्तम अन्न के भोजन करने हारे ( रिशादसः ) हिंसकों के विनाशक और ( करम्भेण ) उत्तम कर्म करने हारे पुरुष के साथ ( सजोषसः ) प्रेम करने वाले ( मरुतः ) विद्वान्, शूरवीर प्रजा के पुरुषों को ( हवामहे) अपने घरों पर बुलावें, निमन्त्रित करें अथवा ( करम्भेण सजोषसः ) करम्भ = यवमय अन्न से तृप्त होने वाले पुरुषों को अपने यहां बुलावें ॥ शत० २ । ४ । २ । २१ ॥

    ऋषि | देवता | छन्द | स्वर -

    [४४-६३] प्रजापतिःऋषिः । मरुतो देवता । गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top