Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 61
    ऋषिः - वसिष्ठ ऋषिः देवता - रुद्रो देवता छन्दः - पङ्क्ति, स्वरः - पञ्चमः
    2

    ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि। अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ऽअहि॑ꣳसन्नः शि॒वोऽती॑हि॥६१॥

    स्वर सहित पद पाठ

    ए॒तत्। ते॒। रु॒द्र॒। अ॒व॒सम्। तेन॑। प॒रः। मूज॑वत॒ इति॒ मूज॑ऽवतः। अति॑। इ॒हि॒। अव॑ततध॒न्वेत्यव॑ततऽधन्वा। पिना॑कावस॒ इति॒ पिना॑कऽअवसः। कृत्ति॑वासा॒ इति॒ कृत्ति॑ऽवासाः। अहि॑ꣳसन्। नः॒। शि॒वः। अति॑। इ॒हि॒ ॥६१॥


    स्वर रहित मन्त्र

    एतत्ते रुद्रावसन्तेन परो मूजवतो तीहि । अवततधन्वा पिनाकावसः कत्तिवासा अहिँसन्नः शिवो तीहि ॥


    स्वर रहित पद पाठ

    एतत्। ते। रुद्र। अवसम्। तेन। परः। मूजवत इति मूजऽवतः। अति। इहि। अवततधन्वेत्यवततऽधन्वा। पिनाकावस इति पिनाकऽअवसः। कृत्तिवासा इति कृत्तिऽवासाः। अहिꣳसन्। नः। शिवः। अति। इहि॥६१॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 61
    Acknowledgment

    भावार्थ -

    हे ( रुद्र ) शत्रुओं के रुलाने वाले शूरवीर ! (ते) तेरा ( एतत् ) यह ( अवसम् ) रक्षण सामर्थ्य है, ( तेन ) उससे ( परः ) उत्तम सामर्थ्यवान् होकर ( मूजवतः ) घास, वन आदि वाले महा पर्वतों को भी ( अतिइहि ) पार करने में समर्थ है। तू ( अवतत - धन्वा ) धनुष कसे, ( पिनाकावसः ) शत्रुओं को दमन करने में समर्थ बल से युक्त होकर (कृत्तिवासाः ) चर्म के समान आच्छादन वस्त्र धारण किये हुए (नः) हमें ( अहिंसन् ) न विनाश करता हुआ ( शिवः ) सुखपूर्वक ( अतीहि ) गुजर जा ॥ शत० २ । ६ । २ । १७ ॥ 

    ऋषि | देवता | छन्द | स्वर -

    वशिष्ठ ऋषिः । रुद्रो देवता । भुरिगास्तारपंक्तिश्छन्दः । पञ्चमः स्वरः ॥

    इस भाष्य को एडिट करें
    Top