Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 11
    सूक्त - कुत्सः देवता - आत्मा छन्दः - जगती सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद्भुव॑त्। तद्दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत्सं॒भूय॑ भव॒त्येक॑मे॒व ॥

    स्वर सहित पद पाठ

    यत् । एज॑ति । पत॑ति । यत् । च॒ । तिष्ठ॑ति । प्रा॒णत् । अप्रा॑णत् । नि॒ऽमि॒षत् । च॒ । यत् । भुव॑त् । तत् । दा॒धा॒र॒ । पृ॒थि॒वीम् । वि॒श्वऽरू॑पम् । तत् । स॒म्ऽभूय॑ । भ॒व॒ति॒ । एक॑म् । ए॒व ॥८.११॥


    स्वर रहित मन्त्र

    यदेजति पतति यच्च तिष्ठति प्राणदप्राणन्निमिषच्च यद्भुवत्। तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥

    स्वर रहित पद पाठ

    यत् । एजति । पतति । यत् । च । तिष्ठति । प्राणत् । अप्राणत् । निऽमिषत् । च । यत् । भुवत् । तत् । दाधार । पृथिवीम् । विश्वऽरूपम् । तत् । सम्ऽभूय । भवति । एकम् । एव ॥८.११॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 11

    भावार्थ -
    (यद् एजति) यह जो कुछ कांपता है, (पतति) चलता है, (यत् च तिष्ठति) और जो खड़ा है (प्राणत् अप्राणत्) प्राण लेता हुआ या न प्राण लेता हुआ (यत् निमिषत् भुवत् च) और झंपकता या नष्ट होता हुआ और उत्पन्न होता हुआ, उस सब को (तत्) वह परब्रह्म ही (विश्वरूपम्) सर्वरूप होकर (दाधार) धारण कर रहा है, वही (पृथिवीं दाधार) पृथिवी को धारण करता है (तत् संभूय) वह समस्त एकत्र होकर (एकम् एव भवति) ‘एक’ ही है। उससे भिन्न कोई पदार्थ अलग नहीं रह जाता। ‘यन्मध्ये पतितः स्तद्ग्रहणेन गृह्यते’ जो पदार्थ जिसके बीच में है उसीके ग्रहण से वह भी लिया जाता है। यही तात्स्थ्योपाधि है। जिसके अनुसार ‘सर्वं खलु इदं ब्रह्म’ का व्याख्यान महर्षि दयानन्द ने किया है।

    ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top