अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 43
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
पु॒ण्डरी॑कं॒ नव॑द्वारं त्रि॒भिर्गु॒णेभि॒रावृ॑तम्। तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुः ॥
स्वर सहित पद पाठपु॒ण्डरी॑कम् । नव॑ऽद्वारम् । त्रि॒ऽभि: । गु॒णेभि॑: । आऽवृ॑तम् । तस्मि॑न् । यत् । य॒क्षम् । आ॒त्म॒न्ऽवत् । तत् । वै । ब्र॒ह्म॒ऽविद॑: । वि॒दु: ॥८.४३॥
स्वर रहित मन्त्र
पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम्। तस्मिन्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥
स्वर रहित पद पाठपुण्डरीकम् । नवऽद्वारम् । त्रिऽभि: । गुणेभि: । आऽवृतम् । तस्मिन् । यत् । यक्षम् । आत्मन्ऽवत् । तत् । वै । ब्रह्मऽविद: । विदु: ॥८.४३॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 43
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
(नवद्वारम्) नव द्वार वाला (पुण्डरीकम्*) पुण्डरीक, कमल के समान पुण्य कर्म आचरण करने का साधन यह शरीर (त्रिभिः) तीन (गुणैः) गुणों से (आवृतम्) घिरा है। (तस्मिन्) उसमें (यत्) (आत्मन्वत्) आत्म सम्पन्न (यक्षम्) सब प्राणों का संगमस्थान आत्मा है (एतत् वै) उसको ही (ब्रह्मविदः) ब्रह्मवेदी, ब्रह्मज्ञानी पुरुष (विदुः) साक्षात् करते हैं।
टिप्पणी -
पर्फरीकादयश्चेति उणादौ ‘पुण्डरीक’ शब्दो निपात्यते। पुणति शुभकम आचरति इति पुण्डरीकं श्वेताम्भौजं, सितपत्रं, भेषजं, व्याध्रोऽग्निर्वा इति दयानन्दः।
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें