अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 23
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
स॑ना॒तन॑मेनमाहुरु॒ताद्य स्या॒त्पुन॑र्णवः। अ॑होरा॒त्रे प्र जा॑येते अ॒न्यो अ॒न्यस्य॑ रू॒पयोः॑ ॥
स्वर सहित पद पाठस॒ना॒तन॑म् । ए॒न॒म् । आ॒हु॒: । उ॒त । अ॒द्य । स्या॒त् । पुन॑:ऽनव: । अ॒हो॒रा॒त्रे इति॑ । प्र । जा॒ये॒ते॒ इति॑ । अ॒न्य: । अ॒न्यस्य॑ । रू॒पयो॑: ॥८.२३॥
स्वर रहित मन्त्र
सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः। अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥
स्वर रहित पद पाठसनातनम् । एनम् । आहु: । उत । अद्य । स्यात् । पुन:ऽनव: । अहोरात्रे इति । प्र । जायेते इति । अन्य: । अन्यस्य । रूपयो: ॥८.२३॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 23
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
(एनम्) उस परम पुरुष को (सनातनम्) सनातन पुरुष (आहुः) कहा करते हैं। परन्तु (उत अद्य) वह तो आज भी (पुनः नवः) फिर भी नया का नया ही है। जैसे (अहोरात्रे प्रजायेते) दिन, रात बराबर नये नये उत्पन्न होते रहते हैं तो भी (अन्यः अन्यस्य) एक दूसरे के (रूपयोः) रूपों में समान होते हैं।
टिप्पणी -
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः एत द्वैतत्। का० उप० २। ४। १३॥
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें