Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 20
    सूक्त - कुत्सः देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑। स वि॒द्वाञ्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥

    स्वर सहित पद पाठ

    य: । वै । ते इति॑ । वि॒द्यात् । अ॒रणी॒ इति॑ । याभ्या॑म् । नि॒:ऽम॒थ्यते॑ । वसु॑ । स: । वि॒द्वान् । ज्ये॒ष्ठम् । म॒न्ये॒त॒ । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.२०॥


    स्वर रहित मन्त्र

    यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु। स विद्वाञ्ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत् ॥

    स्वर रहित पद पाठ

    य: । वै । ते इति । विद्यात् । अरणी इति । याभ्याम् । नि:ऽमथ्यते । वसु । स: । विद्वान् । ज्येष्ठम् । मन्येत । स: । विद्यात् । ब्राह्मणम् । महत् ॥८.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 20

    भावार्थ -
    (यः वै) जो पुरुष (ते अरणी) उन दो अरणियों को विद्यात् जानता है (याभ्यां) जिनसे (वसुम्) वह सर्व ब्रह्माण्ड में वसने और सब जीवों को वसाने हारा ब्रह्म रूप वसु और इसी प्रकार देह का वासी आत्मा (निर्मथ्यते) मथ कर प्रकाशित कर लिया जाता है (सः) वही (विद्वान्) विद्वान् पुरुष (ज्येष्ठं) ज्येष्ठ ब्रह्म को जानता है। (सः) वही (महत्) बड़े (ब्राह्मणम्) ब्रह्म के स्वरूप को (विद्यात्) जान लेता है। श्वेताश्वतर उप० अ० १। १४ ॥ स्वदेहमराणिं कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्भथनाभ्यासाद्देवं पश्येत् निगूढवत्॥ अपने देह को अरणि बना कर और प्रणव ‘ओ३म्’ को उत्तर अरणि बनावे और ध्यान के मंथन दण्ड से बारबार रगड़े तो परम गूढ आत्मा के भी दर्शन होते हैं।

    ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top