अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 19
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ्वि प॑श्यति। प्रा॒णेन॑ ति॒र्यङ्प्राण॑ति॒ यस्मि॑ञ्ज्ये॒ष्ठमधि॑ श्रि॒तम् ॥
स्वर सहित पद पाठस॒त्येन॑ । ऊ॒र्ध्व: । त॒प॒ति॒ । ब्रह्म॑णा । अ॒र्वाङ् । वि । प॒श्य॒ति॒ । प्रा॒णेन॑ । ति॒र्यङ् । प्र । अ॒न॒ति॒ । यस्मि॑न् । ज्ये॒ष्ठम् । अधि॑ । श्रि॒तम् ॥८.१९॥
स्वर रहित मन्त्र
सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति। प्राणेन तिर्यङ्प्राणति यस्मिञ्ज्येष्ठमधि श्रितम् ॥
स्वर रहित पद पाठसत्येन । ऊर्ध्व: । तपति । ब्रह्मणा । अर्वाङ् । वि । पश्यति । प्राणेन । तिर्यङ् । प्र । अनति । यस्मिन् । ज्येष्ठम् । अधि । श्रितम् ॥८.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 19
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
वह महान् ब्रह्ममय तेजोमण्डल (सत्येन) सत्य के प्रकाश से (ऊर्ध्वः) सब से ऊपर विराजमान होकर (तपति) तपता है। और (ब्रह्मणा) ब्रह्म ज्ञान से (अर्वाङ्) नीचे इस कार्य जगत् को (वि पश्यति) नाना प्रकार से देखता है या प्रकाशित करता है। और (प्राणेन) प्राण रूप वायु से (तिर्यङ्) तिरछे रूप में (प्राणति) प्राण लेता है और समस्त प्राणियों को जीवन प्रदान करता है। वही वह है (यस्मिन्) जिसमें (ज्येष्ठम्) सर्वश्रेष्ठ ब्रह्म (अधि श्रितम्) स्वरूप से स्थित है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें