अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 33
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
अ॑पू॒र्वेणे॑षि॒ता वाच॒स्ता व॑दन्ति यथाय॒थम्। वद॑न्ती॒र्यत्र॒ गच्छ॑न्ति॒ तदा॑हु॒र्ब्राह्म॑णं म॒हत् ॥
स्वर सहित पद पाठअ॒पू॒र्वेण॑ । इ॒षि॒ता: । वाच॑: । ता: । व॒द॒न्ति॒ । ता: । व॒द॒न्ति॒ । य॒था॒ऽय॒थम् । वद॑न्ती: । यत्र॑ । गच्छ॑न्ति । तत् । आ॒हु॒: । ब्रा॒ह्म॑णम् । म॒हत् ॥८.३३॥
स्वर रहित मन्त्र
अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम्। वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत् ॥
स्वर रहित पद पाठअपूर्वेण । इषिता: । वाच: । ता: । वदन्ति । ता: । वदन्ति । यथाऽयथम् । वदन्ती: । यत्र । गच्छन्ति । तत् । आहु: । ब्राह्मणम् । महत् ॥८.३३॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 33
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
(अपूर्वेण) जिसके पूर्व में कोई न था उस सबके आदि भूत परमेश्वर से (इषिताः) प्रेरित (वाचः) वेदवाणियां (यथायथम्) सत्य) सत्य ही (वदन्ति) तत्व का वर्णन करती हैं। वे (वदन्तीः) यथार्थ तत्व का वर्णन करती हुई (यत्र गच्छन्ति) जहां जाती और विश्राम लेती हैं अर्थात् पहुंचती हैं (तत्) उस परम वक्तव्य (महत्) महत् पदार्थ को ऋषि लोग (ब्राह्मणं आहुः) ब्राह्मण या ब्रह्म कहते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें