अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 34
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यत्र॑ दे॒वाश्च॑ मनु॒ष्याश्चा॒रा नाभा॑विव श्रि॒ताः। अ॒पां त्वा॒ पुष्पं॑ पृच्छामि॒ यत्र॒ तन्मा॒यया॑ हि॒तम् ॥
स्वर सहित पद पाठयत्र॑ । दे॒वा: । च॒ । म॒नु॒ष्या᳡: । च॒ । अ॒रा: । नाभौ॑ऽइव । श्रि॒ता: । अ॒पाम् । त्वा॒ । पुष्प॑म् । पृ॒च्छा॒मि॒ । यत्र॑ । तत् । मा॒यया॑ । हि॒तम् ॥८.३४॥
स्वर रहित मन्त्र
यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः। अपां त्वा पुष्पं पृच्छामि यत्र तन्मायया हितम् ॥
स्वर रहित पद पाठयत्र । देवा: । च । मनुष्या: । च । अरा: । नाभौऽइव । श्रिता: । अपाम् । त्वा । पुष्पम् । पृच्छामि । यत्र । तत् । मायया । हितम् ॥८.३४॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 34
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
(यत्र) जिसमें (देवा: च) देव और (मनुष्याः च) मनुष्य सब (नाभौ अराः इव) नाभि या धुरा में अरों के समान (श्रिताः) आश्रित हैं। हे विद्वन् ! (त्वा) तुझ से मैं (अपां पुष्पं पृच्छामि) अपः समस्त जगत् के मूल प्रकृति के परिमाणुओं के अथवा समस्त कर्मों और ज्ञानों के ‘पुष्प’ अर्थात् पुष्ट करके जगत् रूप में व्यक्त करने वाले प्रकाशक या जगत् रूप कार्य फल के मूलभूत पुष्प=परम कारण ब्रह्म को पूछता हूं (यत्र) जिससे (तत्) वह जगत् रूप फल (मायया) माया प्रकृति के सूक्ष्म रूप में (हितम्) विद्यमान रहता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें