Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 26
    सूक्त - कुत्सः देवता - आत्मा छन्दः - द्व्यनुष्टुब्गर्भानुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    इ॒यं क॑ल्या॒ण्यजरा॒ मर्त्य॑स्या॒मृता॑ गृ॒हे। यस्मै॑ कृ॒ता शये॒ स यश्च॒कार॑ ज॒जार॒ सः ॥

    स्वर सहित पद पाठ

    इ॒यम् । क॒ल्या॒णी । अ॒जरा॑ । मर्त्य॑स्य । अ॒मृता॑ । गृ॒हे । यस्मै॑ । कृ॒ता । शये॑ । स: । य: । च॒कार॑ । ज॒जार॑ । स: ॥८.२६॥


    स्वर रहित मन्त्र

    इयं कल्याण्यजरा मर्त्यस्यामृता गृहे। यस्मै कृता शये स यश्चकार जजार सः ॥

    स्वर रहित पद पाठ

    इयम् । कल्याणी । अजरा । मर्त्यस्य । अमृता । गृहे । यस्मै । कृता । शये । स: । य: । चकार । जजार । स: ॥८.२६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 26

    भावार्थ -
    (इयं) यह (कल्याणी) कल्याणमयी चितिशक्ति, (अजरा) कभी जीर्ण न होने वाली, अविनाशिनी, (मर्त्यस्य) मरणशील जीव के (गृहे) देह में भी (अमृता) अमृत, नित्य है। (यस्मै) जिस देह के रखने के लिये (कृता) उसे उसमें रखा जाता है (सः शये) वह तो मुर्दा होकर लेट जाता है और (यः) जो अन्न (चकार) उसे देह में धारण करता है (स) वह भी जीर्ण हो जाता है, बूढ़ा हो जाता है। बस वह चिति शक्ति, आत्मा, स्वयं अविनाशी है।

    ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top