अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 29
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
पू॒र्णात्पू॒र्णमुद॑चति पू॒र्णं पू॒र्णेन॑ सिच्यते। उ॒तो तद॒द्य वि॑द्याम॒ यत॒स्तत्प॑रिषि॒च्यते॑ ॥
स्वर सहित पद पाठपू॒र्णात् । पू॒र्णम् । उत् । अ॒च॒ति॒ । पू॒र्णम् । पू॒र्णेन॑ । सि॒च्य॒ते॒ । उ॒तो इति॑ । तत् । अ॒द्य । वि॒द्या॒म॒ । यत॑: । तत् । प॒रि॒ऽसि॒च्यते॑ ॥८.२९॥
स्वर रहित मन्त्र
पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते। उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥
स्वर रहित पद पाठपूर्णात् । पूर्णम् । उत् । अचति । पूर्णम् । पूर्णेन । सिच्यते । उतो इति । तत् । अद्य । विद्याम । यत: । तत् । परिऽसिच्यते ॥८.२९॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 29
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
(पूर्णात्) पूर्ण पुरुष से (पूर्णम्) पूर्ण जगत् (उद् अचति) उत्पन्न हो जाता है। (पूर्णेन) पूर्ण परमेश्वर से (पूर्णम्) यह समस्त जगत् (सिच्यते) अपने वीर्य से उत्पन्न किया जाता है। (उतो) और (अद्य) अब (तत्) उस परमब्रह्म का (विद्याम) ज्ञान करें (यतः) जिससे (तत्) वह जगत् का मूल कारण, वीर्य रूप से प्रकृति योनि में (परि-षिच्यते) आधान किया जाता है। अथवा—पूर्ण गर्भ से पूर्ण बालक उत्पन्न होता है। पूर्ण युवा पुरुष पूर्ण गर्भ को आधान करता है। अब उस तत्व का भी ज्ञान करें जिससे वह परम जगत् का मूल वीर्य सेचन होता है।
टिप्पणी -
‘पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते’ इति बृह० उ० ५॥ १॥
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें