अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 15
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - भुरिग्बृहती
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
दू॒रे पू॒र्णेन॑ वसति दू॒र ऊ॒नेन॑ हीयते। म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तस्मै॑ ब॒लिं रा॑ष्ट्र॒भृतो॑ भरन्ति ॥
स्वर सहित पद पाठदू॒रे । पू॒र्णेन॑ । व॒स॒ति॒ । दू॒रे । ऊ॒नेन॑ । ही॒य॒ते॒ । म॒हत् । य॒क्षम् । भुव॑नस्य । मध्ये॑ । तस्मै॑ । ब॒लिम् । रा॒ष्ट्र॒ऽभृत॑: । भ॒र॒न्ति॒ ॥८.१५॥
स्वर रहित मन्त्र
दूरे पूर्णेन वसति दूर ऊनेन हीयते। महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥
स्वर रहित पद पाठदूरे । पूर्णेन । वसति । दूरे । ऊनेन । हीयते । महत् । यक्षम् । भुवनस्य । मध्ये । तस्मै । बलिम् । राष्ट्रऽभृत: । भरन्ति ॥८.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 15
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
वह पर ब्रह्म (दूरे) दूर रह कर भी (पूर्णेन) पूर्ण ब्रह्माण्ड के साथ (वसति) रहता है, उसमें सर्व व्यापक होकर रहता है और (दूरे) दूर रह कर ही (ऊनेन) अल्प परिमाण वाले इस जगत् से (हीयते) बचा रहता है, अर्थात् परिमित नहीं होता। वह (महद् यक्षम्) बड़ा भारी पूजनीय देव (भुवनस्य) इस कार्य जगत् के बीच में व्यापक है। (तस्मै) उसके लिये (राष्ट्र-भृतः) दीप्तिमान् पिण्डों को धारण करने वाले बड़े सूर्यादिक भी सम्राट् को सामन्त राष्ट्रपतियों के समान (बलिं भरन्ति) बलि या कर, उपहार, और भेंट पूजा प्रदान करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें