अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 35
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
येभि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑। य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन् ॥
स्वर सहित पद पाठयेभि॑: । वात॑: । इ॒षि॒त: । प्र॒ऽवार्ति॑ । ये । दद॑न्ते । पञ्च॑ । दिश॑: । स॒ध्रीची॑: । ये । आऽहु॑तिम् । अ॒ति॒ऽअम॑न्यन्त । दे॒वा: । अ॒पाम् । ने॒तार॑: । क॒त॒मे । ते । आ॒स॒न् ॥८.३५॥
स्वर रहित मन्त्र
येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः। य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥
स्वर रहित पद पाठयेभि: । वात: । इषित: । प्रऽवार्ति । ये । ददन्ते । पञ्च । दिश: । सध्रीची: । ये । आऽहुतिम् । अतिऽअमन्यन्त । देवा: । अपाम् । नेतार: । कतमे । ते । आसन् ॥८.३५॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 35
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
(येभिः) जिनसे (इषितः) प्रेरित होकर (वातः) वायु (प्रवाति) बहता है और (ये) जो (सध्रीचीः) एक साथ मिली हुई (पञ्च दिशः) पांचों दिशाओं को (ददन्ते) विभक्त कर लेते हैं या धारण करते हैं। और (ये) जो (देवाः) देव, गण, प्रकाश युक्त तेजस्वी पदार्थ (आहुतिम्) आहुति, या आहूति, प्रजा की पुकारों या प्रार्थना, अभिलाषा को (अति अमन्यन्त) नहीं जानते हैं अर्थात् जड़ हैं। (ते) वे (अपां) कर्मों के (नेतारः) प्रणेता (कतमे आसन्) कौन हैं ?
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें