अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 28
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
उ॒तैषां॑ पि॒तोत वा॑ पु॒त्र ए॑षामु॒तैषां॑ ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठः। एको॑ ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जा॒तः स उ॒ गर्भे॑ अ॒न्तः ॥
स्वर सहित पद पाठउ॒त । ए॒षा॒म् । पि॒ता । उ॒त । वा॒ । पु॒त्र: । ए॒षा॒म् । उ॒त । ए॒षा॒म् । ज्ये॒ष्ठ: । उ॒त । वा॒ । क॒नि॒ष्ठ: । एक॑: । ह॒ । दे॒व: । मन॑सि । प्रऽवि॑ष्ट: । प्र॒थ॒म: । जा॒त: । स: । ऊं॒ इति॑ । गर्भे॑ । अ॒न्त: ॥८.२८॥
स्वर रहित मन्त्र
उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः। एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥
स्वर रहित पद पाठउत । एषाम् । पिता । उत । वा । पुत्र: । एषाम् । उत । एषाम् । ज्येष्ठ: । उत । वा । कनिष्ठ: । एक: । ह । देव: । मनसि । प्रऽविष्ट: । प्रथम: । जात: । स: । ऊं इति । गर्भे । अन्त: ॥८.२८॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 28
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
(उत) और वह आत्मा ही (एषां पिता) इन बालकों का पिता है (उतवा) अथवा वही (एषां पुत्रः) इन पिता माताओं का पुत्र है। (एषां ज्येष्ठः) वह भाइयों में से ज्येष्ठ भाई (उत वा) और (कनिष्ठः) वही कनिष्ठ, सबसे छोटा है। तो भी वह आत्मा क्या है ? वस्तुतः (ह) निश्चय से (एकः देवः) एक ही देव क्रीड़ाशील आत्मा, (मनसि) मन या अन्तःकरण में (प्रविष्टः) प्रविष्ट है वही (प्रथमः) सब से प्रथम (जातः) शरीर ग्रहण करके उत्पन्न होता और (स उ अन्तः गर्भः) वह ही भीतर गर्भ में आता है।
टिप्पणी -
‘उतैषां ज्येष्ठ उत वा कनिष्ठः उतैषां पुत्र उत वा पितैषाम्।’ (च०) ‘पूर्वोह जज्ञे स उ०’ इति जै० उ०ब्रा०। (प्र० द्वि०) ‘उतेव ज्येष्ठोतवा कनिष्ठोतैष भ्रातोतवा पितैषः’, (च०) ‘पूर्वो जातः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें