Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 4
    सूक्त - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत। तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥

    स्वर सहित पद पाठ

    द्वाद॑श । प्र॒ऽधय॑: । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । क: । ऊं॒ इति॑ । तत् । चि॒के॒त॒ । तत्र॑ । आऽह॑ता: । त्रीणि॑ । श॒तानि॑ । श॒ङ्कव॑: । ष॒ष्टि: । च॒ । खीला॑: । अवि॑ऽचाचला: । ये ॥८.४॥


    स्वर रहित मन्त्र

    द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत। तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥

    स्वर रहित पद पाठ

    द्वादश । प्रऽधय: । चक्रम् । एकम् । त्रीणि । नभ्यानि । क: । ऊं इति । तत् । चिकेत । तत्र । आऽहता: । त्रीणि । शतानि । शङ्कव: । षष्टि: । च । खीला: । अविऽचाचला: । ये ॥८.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 4

    भावार्थ -
    (द्वादश प्रधयः) बारह प्रधियां या पुठ्ठियां हैं, (एकं चक्रम्) एक चक्र है, (त्रीणि नभ्यानि) तीन नाभियां हैं (तत्) उस आत्मा के स्वरूप को (कः उ चिकेत) कौन जानता है। (तत्र) वहां (त्रीणि शतानि षष्टिः च शङ्कवः) ३६० खूंटे (आहताः) लगे हैं। और (त्रीणि शतानि षष्टिः च खीलाः) तीन सौ साठ कीलें भी लगी हैं। (ये) जो (अविचाचलाः) नित्य समानरूप से नहीं चलतीं। यहां संवत्सररूप से आत्मा का विचार किया गया है। जैसे संवत्सर में १२ मास हैं, संवत्सर एक चक्र है, तीन महा ऋतु हैं और ३६० दिन और ३६० रात्रियां हैं। उसी प्रकार आत्मा में १२ प्राण हैं एक आत्मा स्वयं चक्र=कर्त्ता रूप में विद्यमान है, उसकी तीन नभ्य=बन्धन कारण सत्व रजस् तमस् तीन गुण हैं, ७२० कीलें हृदय की नाड़ियां हैं जिनमें मन घूमता है। वे सदा एक समान गति नहीं करतीं।

    ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top