Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 26
सूक्त - यम, मन्त्रोक्त
देवता - विराट् उपरिष्टाद् बृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यास्ते॑ धा॒नाअ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः। तास्ते॑ सन्तू॒द्भ्वीःप्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ॥
स्वर सहित पद पाठया: । ते॒ । धा॒ना: । अ॒नु॒ऽकि॒रामि । ति॒लऽमि॑श्रा: । स्व॒धाऽव॑ती: । ता: । ते॒ । स॒न्तु॒ । उ॒त्ऽभ्वी: । प्र॒ऽभ्वी: । ता: । ते॒ । य॒म: । राजा॑ । अनु॑ । म॒न्य॒ता॒म् ॥४.२६॥
स्वर रहित मन्त्र
यास्ते धानाअनुकिरामि तिलमिश्राः स्वधावतीः। तास्ते सन्तूद्भ्वीःप्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥
स्वर रहित पद पाठया: । ते । धाना: । अनुऽकिरामि । तिलऽमिश्रा: । स्वधाऽवती: । ता: । ते । सन्तु । उत्ऽभ्वी: । प्रऽभ्वी: । ता: । ते । यम: । राजा । अनु । मन्यताम् ॥४.२६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 26
विषय - देवयान और पितृयाण।
भावार्थ -
हे पुरुष ! (याः धानाः) जो खीलों या फुल्लियों के समान उजले, प्रकाशवान् दिनों को (तिलमिश्राः) तिल के समान काली अन्धकारमय रात्रियों सहित मिलाकर (स्वधावतीः) उनको ‘स्वधा’, अन्न से या सूर्य चन्द्र की शक्ति से युक्त करके (अनुकिरामि) तेरी जीवन स्थिति के अनुकूल विस्तृत करता हूं। (ताः) वे दिन और रात्रियां (ते) तेरे लिये (उद्भ्वीः) उत्तम फलों को उत्पन्न करने वाली (प्रभ्वीः) प्रचुर फलजनक (सन्तु) हों। और (यमः) यम, सर्व नियन्ता (राजा) सर्वोपरि विराजमान परमेश्वर (ते) तुझे (ताः) उनको (अनुमन्यताम्) अनुकूल बनावे । अथवा—(या धानाः तिलमिश्राः स्वधावतीः ते अनुकिरामि) जिन स्वयं अपने को धारण करने में समर्थ शक्ति से सम्पन्न ‘धाना’ फुल्लियों के समान उज्वल नक्षत्रों को तिल के समान प्रकाशरहित ग्रहों के साथ संसार में फैलाता हूं। वे हे पुरुष ! तेरे लिये (उद्भ्वीः प्रभ्वः) उत्तम गतिप्रद और प्रचुर सम्पत्ति जनक हों। (यमः राजा ते अनुमन्यताम्) सर्वन्यिन्ता परमेश्वर तुझ पर सदा अनुग्रह करें।
(१) धानाः—नक्षत्राणां वा एतद् रूपं यद् धानाः। तै० ३। ८ । १४ । ५ ॥ अहोरात्राणां वा एतद् रूपं यद् धानाः। श० १३। २। १ । ४ ॥ पशवां वै धानाः। गो० ३०। ४। ६ ॥
अथवा—(याः धानाः तिलमिश्राः) जो पशु तिल के समान स्वल्पशरीर वाले अपने बछड़ों और (स्वधावतीः) अन्न से सहित तेरे लिये हे पुरुष ! फैलाता हूं वे (उद्भवीः प्रभ्वीः) उत्तम फलजनक और प्रचुर सन्ततिजनक अति अधिक मात्रा में हो। (यमो, राजा) नियन्ता राजा तेरे अनुकूल बना रहे। इसी अर्थ को स्पष्ट करने वाली ऋचाएं आगे देखो ३२, ३३, ३४।
टिप्पणी -
(तृ०) ‘अभ्वीः’ इति सायणाभिमतः। ‘विम्वीः’ इति अथर्व ६। ३ ।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें