Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 27
    सूक्त - यम, मन्त्रोक्त देवता - याजुषी गायत्री छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अक्षि॑तिं॒भूय॑सीम् ॥

    स्वर सहित पद पाठ

    अक्षि॑तिम् । भूय॑सीम् ॥४.२७॥


    स्वर रहित मन्त्र

    अक्षितिंभूयसीम् ॥

    स्वर रहित पद पाठ

    अक्षितिम् । भूयसीम् ॥४.२७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 27

    भावार्थ -
    हे पुरुष ! नियन्ता परमेश्वर की अनुपति से तू (भूयसीम्) बहुत (अक्षितिम्) कभी क्षय न होने वाली, अक्षय सम्पत्ति को चिरकाल तक भोग कर। तै० आ० में ‘एषा ते यमसादने स्वधा निधीयते गृहे अक्षितिर्नाम ते असौ’। (तै० आ० ६। ७। २॥) गृह में संचित अन्न ही अक्षिति है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top