Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 29
श॒तधा॑रंवा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम्। ये पृ॒णन्ति॒ प्रच॒ यच्छ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्षि॑णां स॒प्तमा॑तरम् ॥
स्वर सहित पद पाठश॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्व॒:ऽविद॑म् । नृ॒ऽचक्ष॑स: । ते । अ॒भि । च॒क्ष॒ते॒ । र॒यिम् । ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒र्व॒दा । ते । दु॒ह्न॒ते॒ । दक्षि॑णाम् । स॒प्तऽमा॑तरम् ॥४.२९॥
स्वर रहित मन्त्र
शतधारंवायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम्। ये पृणन्ति प्रच यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥
स्वर रहित पद पाठशतऽधारम् । वायुम् । अर्कम् । स्व:ऽविदम् । नृऽचक्षस: । ते । अभि । चक्षते । रयिम् । ये । पृणन्ति । प्र । च । यच्छन्ति । सर्वदा । ते । दुह्नते । दक्षिणाम् । सप्तऽमातरम् ॥४.२९॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 29
विषय - देवयान और पितृयाण।
भावार्थ -
(शतधारं) सैकड़ों धार वाले मेघ के समान सैकड़ों के परिपोषक, (वायुम्) नित्यगतिशील, वायु के समान सर्वव्यापक (अर्कम्) सूर्य के समान तेजस्वी, एवं अर्चना करने योग्य और (स्वर्विदम्) स्वः-सुख के प्राप्त करने और कराने वाले परमानन्दमय परमेश्वर को (ते) वे (नृचक्षसः) उस परमपुरुष सर्वनेता परमेश्वर को साक्षात् करने वाले (रयिम्) सर्वैश्वर्य रूप, प्राणरूप, बलरूप ही (अभि चक्षते) साक्षात् करते हैं। और (ये) जो पुरुष (सर्वदा) सब कालों में (पृणन्ति) समस्त जीवों का पालन करते हैं और उनको (प्रयच्छन्ति च) अन्न, वस्त्र, आश्रय सुख प्रदान करते हैं. (ते) वे (सप्त मातरम्) सातों प्रकार के अन्नों वाली अथवा सात निर्मातृ पदार्थों अर्थात् सप्त धातुओं वाली, (दक्षिणां) दक्षिणा रूप पृथिवी को (दुह्रते) दोहते हैं वे पृथिवी के समस्त जीवनोपयोगी उत्तम उत्तम सार पदार्थों को प्राप्त करते हैं।
‘दक्षिणा वै यज्ञानां पुरोगवी’। ऐ० ६। ३५॥ अन्नं दक्षिणा। ऐ० ६। ३ तै० आ० में ‘इमं समुद्रं शतधारमुत्सं’....‘घृतं दुहानामदिति जन्याग्ने’ इत्यादि में शतधार उत्स=मेघ और अदिति=गौ और पृथिवी।
टिप्पणी -
(द्वि०) ‘चक्षतहविम्। (तृ०) यच्छन्ति संगमे’ (च०) ‘दुहते’ इति ऋ०। (प्र० द्वि०) ‘इमं साहस्रं शतधारमुत्सं व्यच्यमानं सरिरस्य मध्ये’। इति यजु०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें