Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 39
सूक्त - यम, मन्त्रोक्त
देवता - पुरोविराट् आस्तार पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
पु॒त्रंपौत्र॑मभित॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः। स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒दुहा॑ना॒ आपो॑ दे॒वीरु॒भयां॑स्तर्पयन्तु ॥
स्वर सहित पद पाठपु॒त्रम् । पौत्र॑म् । अ॒भि॒ऽत॒र्पय॑न्ती: । आप॑: । मधु॑ऽमती: । इ॒मा: । स्व॒धाम् । पि॒तृऽभ्य॑: । अ॒मृत॑म् । दुहा॑ना: । आप॑: । उ॒भया॑न् । त॒र्प॒य॒न्तु॒ ॥ ४.३९॥
स्वर रहित मन्त्र
पुत्रंपौत्रमभितर्पयन्तीरापो मधुमतीरिमाः। स्वधां पितृभ्यो अमृतंदुहाना आपो देवीरुभयांस्तर्पयन्तु ॥
स्वर रहित पद पाठपुत्रम् । पौत्रम् । अभिऽतर्पयन्ती: । आप: । मधुऽमती: । इमा: । स्वधाम् । पितृऽभ्य: । अमृतम् । दुहाना: । आप: । उभयान् । तर्पयन्तु ॥ ४.३९॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 39
विषय - देवयान और पितृयाण।
भावार्थ -
(इमाः आपः) ये अन्न के समान स्वच्छ आचरणवाली (देवीः) दिव्य उपदेश प्रदान करने वाली (आपः) आप्त प्रजाए (पुत्रं पौत्रम्) पुत्रों और पौत्रों को भी (अभितर्पयन्तीः) सब प्रकार से तृप्त करती हुई और स्वयं (मधुमतीः) मधुर अन्न से समूद्ध होकर (पितृभ्यः) अपने पालक पितरों को (स्वधाम्) स्वयं धारण करने योग्य या स्व=शरीर का धारण पोषण करने में समर्थ अन्न और (अमृतम्) जल को (दुहानाः) प्रदान करते हुए (उभयान्) पुत्र, पौत्र और पालक पितृजनों को (तर्पयन्तु) सदा तृप्त, प्रसन्न किया करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें