Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 40
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आपो॑ अ॒ग्निं प्रहि॑णुत पि॒तॄँरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्। आसी॑ना॒मूर्ज॒मुप॒ येसच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑च्छान् ॥
स्वर सहित पद पाठआप॑: । अ॒ग्निम् । प्र । हि॒णु॒त॒ । पि॒तॄन् । उप॑ । इ॒मम् । य॒ज्ञम् । पि॒तर॑: । मे॒ । जु॒ष॒न्ता॒म् । आसी॑नाम् । उर्ज॑म् । उप॑ । ये । सच॑न्ते । ते । न॒: । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छा॒न् ॥४.४०॥
स्वर रहित मन्त्र
आपो अग्निं प्रहिणुत पितॄँरुपेमं यज्ञं पितरो मे जुषन्ताम्। आसीनामूर्जमुप येसचन्ते ते नो रयिं सर्ववीरं नि यच्छान् ॥
स्वर रहित पद पाठआप: । अग्निम् । प्र । हिणुत । पितॄन् । उप । इमम् । यज्ञम् । पितर: । मे । जुषन्ताम् । आसीनाम् । उर्जम् । उप । ये । सचन्ते । ते । न: । रयिम् । सर्वऽवीरम् । नि । यच्छान् ॥४.४०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 40
विषय - देवयान और पितृयाण।
भावार्थ -
हे (आपः) प्रजाओ ! या आप्तजनो ! आपलोग (पितॄन् उप) पालक कर्त्ता रक्षकों और गुरु जनों के समीप (अग्निम्) अग्नि, अपने अग्रणी नेता पुरुष को (प्र हिणुत) भेजा करो। और (पितरः) पालक पितृजन (मे यज्ञम्) मेरे, मुझ राजा के यज्ञ या परस्पर मिल जुलकर संचालन करने योग्य राष्ट्र या यज्ञमय श्रेष्ठ कर्म में (जुषन्ताम्) प्रेम पूर्वक योग दें। (ये) जो लोग (आसीनाम्) बैठी हुई (ऊजम्) बलकारिणी सेना शक्तिको (सचन्ते) सेवन करते हैं या उपयोग करते हैं (ते) वे वीर जन (नः) हमे (सर्ववीरम्) समस्त वीरों से युक्त (रयिम्) रयि, धनैश्वर्य (नि यच्छान्) प्रदान करें।
टिप्पणी -
आपो देवीः प्रहिणुताग्निमेतं यज्ञं पितरो नो जुषन्ताम्। मासीमामूर्ज मुत ये भजन्ते ते नो रयिं सर्व वीरं नियच्छन्तु इति हि० गृ० सू०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें