Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 37
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒दं कसा॑म्बु॒चय॑नेन चि॒तं तत्स॑जाता॒ अव॑ पश्य॒तेत॑। मर्त्यो॒ऽयम॑मृत॒त्वमे॑ति॒ तस्मै॑गृ॒हान्कृ॑णुत याव॒त्सब॑न्धु ॥
स्वर सहित पद पाठइ॒दम् । कसा॑म्बु । चय॑नेन । चि॒तम् । तत् । स॒ऽजा॒ता॒: । अव॑ । प॒श्य॒त॒ । आ । इ॒त॒ । मर्त्य॑: । अ॒यम् । अ॒मृ॒त॒ऽत्वम् । ए॒ति॒ । तस्मै॑ । गृ॒हान् । कृ॒णु॒त॒ । या॒व॒त्ऽसब॑न्धु ॥४.३७॥
स्वर रहित मन्त्र
इदं कसाम्बुचयनेन चितं तत्सजाता अव पश्यतेत। मर्त्योऽयममृतत्वमेति तस्मैगृहान्कृणुत यावत्सबन्धु ॥
स्वर रहित पद पाठइदम् । कसाम्बु । चयनेन । चितम् । तत् । सऽजाता: । अव । पश्यत । आ । इत । मर्त्य: । अयम् । अमृतऽत्वम् । एति । तस्मै । गृहान् । कृणुत । यावत्ऽसबन्धु ॥४.३७॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 37
विषय - देवयान और पितृयाण।
भावार्थ -
पुरुषकी उत्पत्ति का रहस्य खोलते हैं। (इदं) यह ‘कसाम्बु’, विकस्वर ‘अम्बु’, वीर्य ही (चयनेन) ‘चयन’ अर्थात् अवयवों के एकत्र संगृहीत होजाने से (चितम्) संचित होकर उत्पन्न होजाता है। हे (सजाता) समान रूपसे इसके साथ उत्पन्न हुए बन्धुजनो ! (आ इत) आओ, इसे (अव पश्यत) देखो (मर्त्यः अयम्) यह मनुष्य अपनी (अमृतत्वम्) अमृतत्व-मोक्ष या पूर्णायु को (एति) प्राप्त कर लेता है। इसलिए (तरमै) इस जीव के लिये (यावत् सबन्धु) जितने भी बन्धु जन हैं (तस्मै गृहान् कृणुत) उसके लिए गृह आदि बनाओ। अथवा—यह (कसाम्बु) पुरुष के शासन की जल है जो चयन या संग्रह द्वारा एकत्र है। हे (सजाताः) समानपद पर स्थित राजगण ! आओ और देखो। (मर्त्यः अयम् अमृतत्वम् एति) यह भर्त्य अब अमृतत्व, मानपद, राजपदको प्राप्त होता है उसके लिये समस्त बन्धुजन मकानात बनावें।
टिप्पणी -
(प्र०) ‘चित्तम्’ इति बहुत्र। (द्वि०) ‘पश्यत। आ। इत।’ इति पदपाठः०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें