Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 53
सूक्त - यम, मन्त्रोक्त
देवता - पुरोविराट सतः पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
प॒र्णोराजा॑पि॒धानं॑ चरू॒णामू॒र्जो बलं॒ सह॒ ओजो॑ न॒ आग॑न्। आयु॑र्जी॒वेभ्यो॒विद॑धद्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
स्वर सहित पद पाठप॒र्ण: । राजा॑ । अ॒पि॒ऽधान॑म् । च॒रू॒णाम् । ऊ॒र्ज: । बल॑म् । सह॑ । ओज॑: । न॒: । आ । अ॒ग॒न् । आयु॑: । जी॒वेभ्य॑: । विऽद॑धत् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय ॥४.५३॥
स्वर रहित मन्त्र
पर्णोराजापिधानं चरूणामूर्जो बलं सह ओजो न आगन्। आयुर्जीवेभ्योविदधद्दीर्घायुत्वाय शतशारदाय ॥
स्वर रहित पद पाठपर्ण: । राजा । अपिऽधानम् । चरूणाम् । ऊर्ज: । बलम् । सह । ओज: । न: । आ । अगन् । आयु: । जीवेभ्य: । विऽदधत् । दीर्घायुऽत्वाय । शतऽशारदाय ॥४.५३॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 53
विषय - देवयान और पितृयाण।
भावार्थ -
प्रजा के रक्षक राजा का स्वरूप बतलाते हैं। (चरूणाम्) जिस प्रकार भात जो डेगची में पकते हैं उनको सुरक्षित रखने के लिये (पर्णम् अपिधानम्) पत्ते का ढक्कन धर दिया जाता है उसी प्रकार (चरूणाम्) संचरण करने वाले प्रजाओं, जीवों को (अपिधानम्) ढ़ककर धरने वाला पुरुष (पर्णः) उनको पालन और पूरण करने वाला पुरुष ही उनका रक्षक है। वह ही (ऊर्जः) राष्ट्रका बल और प्राणरूप, (सहः) शत्रुओं को पराजय करता (ओजः) देह में कान्ति, वर्णकारी ओज के समान राष्ट्र में तेजः स्वरूप होकर (नः) हमें (आ अगन्) प्राप्त होता है। वह (शतशारदाय) सौ बरस तक के (दीर्घायुत्वाय) दीर्घ जीवन के प्राप्त करने के लिये (जीवेभ्यः) समस्त राष्ट्र के मनुष्य प्रजाओं का (आयुः) जीवन (विदधत्) प्रदान करता है। उत्तम सुरक्षक राजा के राज्य में प्रजाएं दीर्घायु होती हैं।
टिप्पणी -
ऊर्ज बलप्राणनयोरेतस्माणणयन्तात् पचाद्यच्। ऊर्जः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें