Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 30
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    कोशं॑ दुहन्तिक॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑। ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    कोश॑म् । दु॒ह॒न्ति॒ । क॒लश॑म् । चतु॑:ऽबिलम् । इडा॑म् । धे॒नुम् । मधु॑ऽमतीम् । स्व॒स्तये॑ । ऊर्ज॑म् । मद॑न्तीम् । अदि॑तिम् । जने॑षु । अग्ने॑ । मा । हिं॒सी॒: । प॒र॒मे । विऽओ॑मन् ॥४.३०॥


    स्वर रहित मन्त्र

    कोशं दुहन्तिकलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये। ऊर्जं मदन्तीमदितिंजनेष्वग्ने मा हिंसीः परमे व्योमन् ॥

    स्वर रहित पद पाठ

    कोशम् । दुहन्ति । कलशम् । चतु:ऽबिलम् । इडाम् । धेनुम् । मधुऽमतीम् । स्वस्तये । ऊर्जम् । मदन्तीम् । अदितिम् । जनेषु । अग्ने । मा । हिंसी: । परमे । विऽओमन् ॥४.३०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 30

    भावार्थ -
    (चतुर्बिलम्) चार छिद्र या टूंटी वाले (कलशम्) बड़े जलपात्र या कलशे से जिस प्रकार लोग चारों तरफ से टूटी खोलकर जल लेते हैं उसी प्रकार विद्वान् लोग (चतुर्बिलम्) चार बिल या छिद्रों या चार द्वारों वाले (कोशं) ज्ञान, बल और अन्नके खजाने स्वरूप पृथ्वी और (मधुमतीम्) अन्न आदि मधुर पदार्थों से समृद्ध (धेनुम्) समस्त प्रजाको जीवन रस का पान कराने वाली गाय के समान चतुस्तनी (इडाम्) इडा नाम पृथिवी को (दुहन्ति) दोहते हैं, उससे सारवान् पदार्थों का संग्रह करते हैं। हे (अग्ने !) अग्नि के समान ज्ञानवान् ! अग्रणी नेतः ! राजन् ! तू अपने परम, सर्वोत्कृष्ट (व्योमन्) विशेष रक्षा में रखकर (जनेषु) समस्त जनों में (अदितिम्) अखण्डनीय, भोग किये जाने पर कभी खण्डित या विनष्ट न होने वाली, अविनश्वर, सदा ध्रुव, ऊर्जम् अन्न आदि परम रस से सबको (मदन्ती) संतृप्त करती हुई भूमि माता को (मा हिंसीः) कभी विनाश मत कर।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top