Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 78
    सूक्त - यम, मन्त्रोक्त देवता - आसुरी त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    स्व॒धापि॒तृभ्यः॑ पृथिवि॒षद्भ्यः॑ ॥

    स्वर सहित पद पाठ

    स्व॒धा । पि॒तृऽभ्य॑: । पृ॒थि॒वि॒सत्ऽभ्य॑: ॥४.७८॥


    स्वर रहित मन्त्र

    स्वधापितृभ्यः पृथिविषद्भ्यः ॥

    स्वर रहित पद पाठ

    स्वधा । पितृऽभ्य: । पृथिविसत्ऽभ्य: ॥४.७८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 78

    भावार्थ -
    (पृथिविषद्भ्यः पितृभ्यः) पृथिवी पर विराजनेवाले पालक माता पिता आदि पूजनीय पुरुषों को (स्वधा) अन्न आदि पुष्टिकारक पदार्थ प्राप्त हो। (अन्तरिक्षसद्भ्यः स्वधा) अन्तरिक्ष में विराजने वाले पालक पुरुषों का अन्नादि पदार्थ प्राप्त हों। (दिविसद्भ्यः पितृभ्यः स्वधा) द्यौ, आकाश या तेजोमय मोक्ष मार्ग में विराजमान पूज्य गुरु जनों को ‘स्वधा’ अर्थात् आत्म पोषक बल आदि प्राप्त हो।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top