Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 76
    सूक्त - यम, मन्त्रोक्त देवता - आसुरी गायत्री छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ए॒तत्ते॑ ततामहस्व॒धा ये च॒ त्वामनु॑ ॥

    स्वर सहित पद पाठ

    ए॒तत् । ते॒ । त॒ता॒म॒ह॒ । स्व॒धा । ये । च॒ । त्वाम् । अनु॑ ॥४.७६॥


    स्वर रहित मन्त्र

    एतत्ते ततामहस्वधा ये च त्वामनु ॥

    स्वर रहित पद पाठ

    एतत् । ते । ततामह । स्वधा । ये । च । त्वाम् । अनु ॥४.७६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 76

    भावार्थ -
    हे (प्रततामह) प्रपितामह ! (ते) तेरे निमित्त और (ये च) जो भी (त्वाम् अनु) तेरे पीछे अनुसरण करने हारे हैं उनके लिये (एतत्) यह (स्वधा) शरीरपोषक अन्न है। हे (ततामह) पितामह (ते ये च त्वाम् अनु) तेरे और तेरे पीछे अनुसरण करने हारों के लिये (एतत् स्वधा) यह शरीर पोषक अन्न हैं। हे (तत् ते एतत् स्वधा) पिता तेरे लिये यह अन्न है॥

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top