Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 68
    सूक्त - यम, मन्त्रोक्त देवता - आसुरी अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ये॒स्माकं॑पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि ॥

    स्वर सहित पद पाठ

    ये । अ॒स्माक॑म् । पि॒तर॑: । तेषा॑म् । ब॒र्हि: । अ॒सि॒ ॥४.६८॥


    स्वर रहित मन्त्र

    येस्माकंपितरस्तेषां बर्हिरसि ॥

    स्वर रहित पद पाठ

    ये । अस्माकम् । पितर: । तेषाम् । बर्हि: । असि ॥४.६८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 68

    भावार्थ -
    (ये) जो (अस्माकं) हमारे (पितरः) पूज्य पालक गुरुजन हैं हे आसन ! तू (तेषां) उनके (बर्हिः असि) वृद्धि को प्राप्त कराने वाला, प्रतिष्ठा का आसन है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top