Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 14
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तमा॑हव॒नीय॑श्च॒गार्ह॑पत्यश्च दक्षिणा॒ग्निश्च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्यचलन्॥

    स्वर सहित पद पाठ

    तम् । आ॒ऽह॒व॒नीय॑: । च॒ । गार्ह॑ऽपत्य: । च॒ । द॒क्षि॒ण॒ऽअ॒ग्नि: । च॒ । य॒ज्ञ: । च॒ । यज॑मान: । च॒ । प॒शव॑: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.१४॥


    स्वर रहित मन्त्र

    तमाहवनीयश्चगार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन्॥

    स्वर रहित पद पाठ

    तम् । आऽहवनीय: । च । गार्हऽपत्य: । च । दक्षिणऽअग्नि: । च । यज्ञ: । च । यजमान: । च । पशव: । च । अनुऽव्यचलन् ॥६.१४॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 14

    भाषार्थ -
    (आहवनीयः, च) आहवनीय (गार्हपत्यः, च) और गार्हपत्य (दक्षिणाग्निः च) और दक्षिणाग्नि, (यज्ञः, च) और यज्ञ, (यजमानः च) और यजमान, (पशवः, च) और पशु (तम्, अतु) उस व्रात्य-संन्यासी के अनुकूल या साथ साथ (व्य चलन्) विशेषतया चले।

    इस भाष्य को एडिट करें
    Top