अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 21
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
दिते॑श्च॒ वै सोऽदि॑ते॒श्चेडा॒याश्चे॑न्द्रा॒ण्याश्च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठदिते॑: । च॒ । वै । स: । अदि॑ते: । च॒ । इडा॑या: । च॒ । इ॒न्द्रा॒ण्या: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२१॥
स्वर रहित मन्त्र
दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥
स्वर रहित पद पाठदिते: । च । वै । स: । अदिते: । च । इडाया: । च । इन्द्राण्या: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.२१॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 21
भाषार्थ -
(यः) जो संन्यासी व्यक्ति (एवम्) इस प्रकार के तथ्य को (वेद) जानता और तदनुसार आचरण करता है (सः) वह (वै) निश्चय से (दितेः, च) विनाश शक्ति का (अदितेः, च) और निर्माण शक्ति का, (इडायाः, च) वाक्शक्ति की (इन्द्राण्याः च) और जीवात्मा की आत्मिकशक्ति का, (प्रियम्, धाम) प्रिय स्थान, आश्रय (भवति) हो जाता है।