अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 15
सूक्त - अध्यात्म अथवा व्रात्य
देवता - विराट् जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
आ॑हव॒नीय॑स्य च॒वै स गार्ह॑पत्यस्य च दक्षिणा॒ग्नेश्च॑ य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नां च॑प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठआ॒ऽह॒व॒नीय॑स्य । च॒ । वै । स: । गार्ह॑पत्यस्य । च॒ । द॒क्षि॒ण॒ऽअ॒ग्ने: । च॒ । य॒ज्ञस्य॑ । च॒ । यज॑मानस्य । च॒ । प॒शू॒नाम् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१५॥
स्वर रहित मन्त्र
आहवनीयस्य चवै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां चप्रियं धाम भवति य एवं वेद ॥
स्वर रहित पद पाठआऽहवनीयस्य । च । वै । स: । गार्हपत्यस्य । च । दक्षिणऽअग्ने: । च । यज्ञस्य । च । यजमानस्य । च । पशूनाम् । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.१५॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 15
भाषार्थ -
(यः) जो संन्यासी व्यक्ति (एवम्) इस प्रकार के तथ्य को (वेद) जानता तथा तदनुसार आचरण करता है, (सः) वह (वै) निश्चय से, (आहवनीयस्य, च) आहवनीय का, (गार्हपत्यस्य च) और गार्हपत्य का, (दक्षिणाग्नेः, च) और दक्षिणाग्नि का, (यज्ञस्य, च) यज्ञ का, (यजमानस्य, च) तथा यजमान का, (पशूनाम्, च) और पशुओं का, (प्रियम्, धाम) प्रिय स्थान अर्थात् आश्रय (भवति) हो जाता है।
टिप्पणी -
[जीवन्मुक्त-संन्यासी के लिए कोई विशेष कर्तव्य शेष नहीं रहते। वह अपनी मृत्यु की प्रतीक्षा में केवल शारीरिक स्थिति बनाए रखने के लिए ही अन्न ग्रहण करता, तथा जीवन-यज्ञ को रचाए रहता, और पापकर्मों के निराकरण में उग्रतापूर्वक यत्नवान् रहता है। यह स्थिति उस के लिये "परमा" स्थिति है, परमादिश् अर्थात् परम-उद्देश्य है]