अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्षी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
भूमे॑श्च॒ वैसो॒ऽग्नेश्चौष॑धीनां च॒ वन॒स्पती॑नां च वानस्प॒त्यानां॑ च॑ वी॒रुधां॑ चप्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठभूमे॑: । च॒ । वै । स: । अ॒ग्ने: । च॒ । ओष॑धीनाम् । च॒ । वन॒स्पती॑नाम् । च॒ । वा॒न॒स्प॒त्याना॑म् । च॒ । वी॒रुधा॑म् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.३॥
स्वर रहित मन्त्र
भूमेश्च वैसोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां चप्रियं धाम भवति य एवं वेद ॥
स्वर रहित पद पाठभूमे: । च । वै । स: । अग्ने: । च । ओषधीनाम् । च । वनस्पतीनाम् । च । वानस्पत्यानाम् । च । वीरुधाम् । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 3
भाषार्थ -
(यः) जो राज-प्रजावर्ग (एवम्) इस प्रकार के तथ्य को (वेद) जानता और तदनुकूल आचरण करता है, (वै, सः) निश्चय से वह, (भूमेः च, अग्नेः च) उत्पादक भूमि का और अग्नि की सत्ता का, (ओषधीनाम् च, वनस्पतीनाम् च) ओषधियों का और वनस्पतियों का, (वानस्पत्यानाम् च, वीरुधाम् च) वनस्पतियों के फलों आदि का और बेलों का (प्रियम धाम) प्रिय स्थान (भवति) हो जाता है। अर्थात् ऐसे राजप्रजावर्ग के राष्ट्र में भूमि की उपजाऊ शक्ति बढ़ती तथा ये पदार्थ, प्रभूतमात्राओं में उत्पन्न होने लगते हैं।
टिप्पणी -
[भूमिः=भवन्ति पदार्था अस्यामिति भूमिः, उत्पत्तिस्थानम् (उणा० ४।४६ , म० दयानन्द)]