अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 9
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजाप्तया त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऋ॒चां च॒ वै ससाम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठऋ॒चाम् । च॒ । वै । स: । साम्ना॑म् । च॒ । यजु॑षाम् । च॒ । ब्रह्म॑ण: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.९॥
स्वर रहित मन्त्र
ऋचां च वै ससाम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥
स्वर रहित पद पाठऋचाम् । च । वै । स: । साम्नाम् । च । यजुषाम् । च । ब्रह्मण: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 9
भाषार्थ -
(यः) जो व्यक्ति या राजप्रजावर्ग (एवम्) इस प्रकार के तथ्य को (वेद) जानता तथा तदनुसार आचरण करता है (सः) वह (ऋचाम्, च) ऋग्वेद के मन्त्रों का, (साम्नाम्, च) और सामवेद के मन्त्रों का, (यजुषाम्, च) यजुर्वेद के मन्त्रों का, (ब्रह्मणः, च) और ब्रह्म प्रतिपादिक अथर्ववेद का या परमेश्वर का (प्रियम्, धाम) प्रियस्थान (भवति) हो जाता है, अर्थात् वह वेदों का विद्वान् तथा ब्रह्मज्ञ हो जाता है।