Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 20
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तं दिति॒श्चादि॑ति॒श्चेडा॑ चेन्द्रा॒णी चा॑नु॒व्यचलन् ॥

    स्वर सहित पद पाठ

    तम् । दिति॑: । च॒ । अदि॑ति: । च॒ । इडा॑ । च॒ । इ॒न्द्रा॒णी । च॒ । अ॒नु॒ऽव्य᳡चलनम् ॥६.२०॥


    स्वर रहित मन्त्र

    तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् ॥

    स्वर रहित पद पाठ

    तम् । दिति: । च । अदिति: । च । इडा । च । इन्द्राणी । च । अनुऽव्यचलनम् ॥६.२०॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 20

    भाषार्थ -
    (तम् अनु) उस व्रात्य संन्यासी के अनुकूल या साथ साथ (दितिः, च) दिति अर्थात् विनाश शक्ति (आदितिः, च) और निर्माणशक्ति, (इडा, च) वाक्शक्ति (इन्द्राणी, च) और जीवात्मा की आत्मिक शक्ति (व्यचलन्) विशेषतया चलीं।

    इस भाष्य को एडिट करें
    Top