अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 22
सूक्त - अध्यात्म अथवा व्रात्य
देवता - परोष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स दिशोऽनु॒व्यचल॒त्तं वि॒राडनु॒ व्यचल॒त्सर्वे॑ च दे॒वाः सर्वा॑श्च दे॒वताः॑ ॥
स्वर सहित पद पाठस: । दिश॑: । अनु॑ । वि । अ॒च॒ल॒त् । तम् । वि॒ऽराट् । अनु॑ । वि । अ॒च॒ल॒त् । सर्वे॑ । च॒ । दे॒वा: । सर्वा॑ । च॒ । दे॒वता॑: ॥६.२२॥
स्वर रहित मन्त्र
स दिशोऽनुव्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः ॥
स्वर रहित पद पाठस: । दिश: । अनु । वि । अचलत् । तम् । विऽराट् । अनु । वि । अचलत् । सर्वे । च । देवा: । सर्वा । च । देवता: ॥६.२२॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 22
भाषार्थ -
(सः) वह व्रात्य-संन्यासी (दिशः) उपर्युक्त सब निर्देशों या उद्देश्यों को (अनु) लक्ष्य कर के (व्यचलत्) विशेषतया चला, (तम्, अनु) उस के अनुकूल या साथ साथ (विराट्) दीप्यमान जगत् (व्यचलत्) चला, (सर्वे च देवाः) सब देव, (सर्वाः च देवताः) और सब दिव्यशक्तियां चलीं।
टिप्पणी -
[अर्थात् जीवन्मुक्त के अनुकूल-जगत्, दिव्यपदार्थ और उन की शक्तियां चलती हैं।]