अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 26
सूक्त - अध्यात्म अथवा व्रात्य
देवता - विराट् बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
प्र॒जाप॑तेश्च॒वै स प॑रमे॒ष्ठिन॑श्च पि॒तुश्च॑ पिताम॒हस्य॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥
स्वर सहित पद पाठप्र॒जाऽप॑ते: । च॒ । वै । स: । प॒र॒मे॒ऽस्थीन॑:। च॒ । पि॒तु: । च॒ । पि॒ता॒म॒हस्य॑ । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२६॥
स्वर रहित मन्त्र
प्रजापतेश्चवै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद॥
स्वर रहित पद पाठप्रजाऽपते: । च । वै । स: । परमेऽस्थीन:। च । पितु: । च । पितामहस्य । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.२६॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 26
भाषार्थ -
(यः) जो संन्यासी व्यक्ति (एवम्) इस प्रकार के तथ्य को (वेद) जानता तथा तदनुसार आचरण करता है (सः) वह (वै) निश्चय से, (प्रजापतेः, च) प्रजापति का, (परमेष्ठिनः, च) और परमेष्ठी का, (पितुः च) पिता का (पितामहस्य, च) और पितामह का प्रजावर्ग के बुजुर्गों का (प्रियम्, धाम) प्रेमपात्र (भवति) हो जाता है।