Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 2
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तंभूमि॑श्चा॒ग्निश्चौष॑धयश्च॒ वन॒स्पत॑यश्च वानस्प॒त्याश्च॑वी॒रुध॑श्चानु॒व्यचलन् ॥

    स्वर सहित पद पाठ

    तम् । भूमि॑: । च॒ । अ॒ग्नि: । च॒ । ओष॑धय: । च॒ । वन॒स्पत॑य: । च॒ । वा॒न॒स्प॒त्या: । च॒ । वी॒रुध॑: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.२॥


    स्वर रहित मन्त्र

    तंभूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्चवीरुधश्चानुव्यचलन् ॥

    स्वर रहित पद पाठ

    तम् । भूमि: । च । अग्नि: । च । ओषधय: । च । वनस्पतय: । च । वानस्पत्या: । च । वीरुध: । च । अनुऽव्यचलन् ॥६.२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 2

    भाषार्थ -
    (तम्) उस के [प्रयत्नों के] (अनु) अनुकूल, (भूमिः च, अग्निः च) उत्पादन स्थान भूमि और पाककारी अग्नि, (ओषधयः च, वनस्पतयः च) ओषधियां और वनस्पतियां, (वानस्पत्याः१ च, वीरुधः च) वनस्पतियों के फल और बेलें (व्यचलन्) चलीं।

    इस भाष्य को एडिट करें
    Top